Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ आगन्तुकलामो रेम्पुचस्य सङ्केतं स्वीकृत्य, तस्य च चरणरजो मस्तके निक्षिप्य प्रसन्नतया स्वस्थानं गतः । ___ एषा कथा साक्षिभावस्याऽस्ति । साक्षिभावो ध्यानस्योत्तुङ्गशिखरमस्ति । तदारूढः साधको जीवने या प्रवृत्तिरावश्यकी भवेत् तां प्रवृत्तिमेव कुर्यात् । तस्यां प्रवृत्यामपि कर्तृत्वभावं, भोक्तृत्वभावं च न कुर्यात् । तदेव ध्यानमस्ति । कथा को निर्भयः ? सा. जयनन्दिताश्रीः एको नाविकपुत्र आसीत् । पोतं गृहीत्वा स एकस्मात् तटादपरं तटं गच्छति स्म । तत्र च प्राप्तः स कृतनिजकर्तव्यः स्वं देशं प्रत्यागन्तुं पोतपताकाया दिशं परावर्तयति स्म । एतदर्थं च स कूपक(नौस्तम्भ)मध्यारोहति स्म। . एकदा कूपकमध्यारूढः स केनचित् प्रातिवेशिकेन दृष्टः कथितश्च - "भोः ! भवतः पितामहोऽनया रीत्यैव कूपकमध्यारूढोऽपतदम्रियत च । भवत्पिताऽपि तथैवाऽऽरूढो जलधौ पतित्वा मृतः । एवं स्थितेऽपि भवान् किमिति कूपकमध्यारोहसि ? किं भवतो भयं न भवति ?" तेनोक्तं - "अयि भोः ! महाशय ! भवतः पितामहः खट्वायां शयितः सन्नेव मरणं प्राप्तः । ततश्च भवतः पिताऽपि तथैव खट्वारूढो मृतः । एवंस्थितेऽपि भवान् किमर्थं खट्वामारुह्मैव स्वपिषि ? किं भवतस्तत्र भयं न भवति ?" प्रातिवेशिको निरुत्तरो जातः ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90