Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
राप्रपा
मुनिः अक्षयरत्नविजयः
(१) हृदयस्पर्शिनी कथा __ वयं जीवनं जीवामः, परिश्रमं कठिनमपि कुर्मः, नित्यं च कार्यरता भवामः । परमेतत्सर्वं किमर्थं कुर्मो वयम् ? स्वस्य सुखार्थं – स्वस्य प्रसन्नतायाः कृत एव खलु । वयं निजानन्दस्य चिन्तनमेव कुर्मः प्रधानतः । परं कदाचिज्जीवने परेषां प्रसन्नताया विचारोऽपि कर्तव्यः खलु । जीवनं नाम स्वसुखस्य चिन्तनमेव न, अपि तु परेषु निनिमित्तमुपकारवृष्टिकरणमपि जीवनम् । अत्र प्रस्तुता हृदयस्पर्शिनी सत्यकथा बोधयत्यस्मानिदं सत्यं बहुमूल्यम् -
कथेयं विदेशीया । अमेरिकाऽभिधे देशे घटितेयं कथा ।
तत्र विद्युच्छकटिका('ट्रक' इति लोके)चालकैरेकं साधनमुपयुज्यते स्म । तन्नाम 'C.B. Radio' इति । दूरध्वनेः प्रकाररूपं तत् साधनम् । कदाचिद् मार्गस्योपरि विघ्नो भवेत्, कदाचिद् हिमवृष्टिर्भवेत्, कदाचिद् यानसचट्टाद् यातायातेऽवरोधो भवेत्तदा यानचालका इमे परस्परं सन्देशं प्रयच्छन्ति स्म C.B. Radio इति साधनमाध्यमतः । यतोऽन्ये चालकास्तन्मार्गे प्रवासं न कुर्युः । एकदाऽस्मिन् C.B. Radio इति साधने कस्यचिल्लघुबालस्य ध्वनिः प्रसृतः ।
"Hello, मम ध्वनि कोऽपि शृणोति न वा ?" बालस्य स्वरं श्रुत्वैको यानचालकः प्रत्युक्तवान् - "वद, अहं शृणोमि त्वत्कथाम् ।"
वस्तुतो नैके विधुच्छकटिकाचालकास्तदा C.B. Radio इति साधनेन बालस्य कथां शृण्वन्ति स्म । बाल उक्तवान् - "पितृव्य ! मम नाम 'टेडी बेरः' इति । मम पिताऽपि विधुच्छकटिकाचालक आसीत् । तस्य पार्वे १८चक्रिणी विधुच्छकटिका आसीत् । स नैकशो मां स्वयाने पर्यटनं कारयति स्म । किन्तु..." टेडीबेरस्य स्वरः स्वदुःखस्मरणादीषदवरुद्धोऽभवत् ।
___"वत्स ! त्वं निश्चिन्तमनसा तव कथां कथय । अहं प्रयत्नं करिष्यामि तव सुखार्थम्" - यानचालक आश्वासनं प्रदत्तवान् बालाय ।
४२

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90