Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जनन्याः सेवाकार्ये गौरीप्रसादस्य सर्वसमयो व्यतीतः । ततः सोऽध्ययनं कर्तुं नाऽशक्नोत् । अत्राऽन्तरे परीक्षा समागतवती ।
चिन्तातुरो गौरीप्रसादः स्वमित्रमुक्तवन्तः
" मित्र ! अस्यां परीक्षायामहं महत्कष्टमनुभवामि । यतो रुग्णमातुः शुश्रूषायां प्रवृत्तोऽहं परीक्षार्थमीषदपि सज्जो नाऽस्मि । अस्मिन् वर्षे प्रथमक्रमाङ्कमाप्तुमक्षमोऽस्म्यहम् । यतो लालालजपतरायः प्रतिवर्षं त्रीन् यावदल्पगुणाङ्कुरेव ममाऽनुवर्ती भवति । यदि प्रथमक्रमाङ्को नाऽऽप्स्यते तर्हि प्रथमक्रमाङ्ककारणेन प्राप्तव्या शिक्षावृत्तिरपि (= प्रोत्साहनधनमपि) न लप्स्यते मया। अधुना यावत् प्रोत्साहनधनेनैवाऽध्ययनं करोम्यहं प्रतिवर्षम् । यदि तन्न लप्स्यते, तर्ह्यहमध्ययनं कर्तुं न शक्ष्यामि । मयाऽध्ययनमपूर्णमेव त्यक्तव्यं भविष्यति । यतो वयमतिनिर्धनाः स्मः ।"
“मैवं चिन्तय मित्र ! यदि त्वया प्रथमक्रमाङ्को न प्राप्येत तथाऽपि न कोऽपि बाधः । यतो वयं तव सहचरा विद्यमानाः स्मः । तव शालाकीयं शुल्कं वयं दास्यामः” गौरीप्रसादस्य मित्रेणाऽऽश्वासनं दत्तवत् ।
"न मित्र न", अनन्तरमेव क्षणे गौरीप्रसाद उक्तवान् - " तव स्नेहेन मम हृदयं पुलकितं भवति । त्वं सहृदयोऽसि, परमहमित्थं केषाञ्चित् सहायं स्वीकार्य विद्याभ्यासार्थं समुत्सुको नाऽस्मि । यदि शिक्षावृत्तिर्न प्राप्स्यते, तर्ह्यहं विद्याध्ययनं त्यक्ष्यामि नूनम् ।" गौरीप्रसादस्य मनोवृत्तिमिमां कर्णाकर्णि रीत्या लजपतरायो ज्ञातवान् ।
एक: कर्णेजपः सहचरस्तु लजपतरायं सानन्दमुक्तवानपि - " लजपतराय ! त्वं भाग्यवानसि । यतोऽस्मिन् वर्षे तव प्रतिस्पर्धी गौरीप्रसादो मातृसेवायां प्रवृत्तो दृश्यते । अतोऽस्यां परीक्षायां त्वयैव प्रथमो क्रमाङ्कः प्राप्स्यते । त्वं यत्नं कुरु ।"
परं, लाला लजपतरायस्य चित्तेऽन्यच्चिन्तनं प्रारब्धवत् । गौरीप्रसादस्य कष्टं श्रुत्वा सोऽपि व्यथितोऽभूत् ।
परीक्षाऽतिनिकटस्थाऽऽसीत् तदा गौरीप्रसादस्य रुग्णा माता मृत्युमाप्तवती । गौरीप्रसादो मातुः सर्वमुत्तरकार्यं कृतवान् । इतो लघुबान्धवानामाधारोऽप्यथ स एवाऽऽसीत् । अतः स तेषां संवर्द्धने परिपालने चाऽपि व्यस्तः सञ्जातः । फलतः परीक्षालक्षिविद्याभ्यासं कर्तुं नाऽशक्नोत् सः । दुःखिहृदयेन गौरीप्रसादः परीक्षां दत्तवान् ।
लालालजपतरायस्य सर्वाणि मित्राणि गौरीप्रसादः शालायाश्च सर्वे शिक्षका अपि जानन्ति स्म यदस्मिन् वर्षे परीक्षायां लालालजपतरायस्यैव क्रमाङ्कः प्रथम आगमिष्यति । परं परिणामदिने चमत्कृतिः सञ्जाता । यथापूर्वं लालालजपतरायो द्वितीयक्रमाङ्कमेवाऽऽप्तवान्, गौरीप्रसादश्चाऽऽदिमक्रमं प्राप्तवान् । सर्वे विस्मिता अभवन् ।
शालाया आचार्योऽपि विस्मयमनुभूतवान् । स लालालजपतरायमाहूतवान् पृष्टवांश्च – “लजपतराय ! अस्यां परीक्षायां तु त्वमेव प्रथमक्रमाङ्कं प्राप्तुमर्हसि । तथाऽपि त्वया गुणाङ्का अत्यल्पाः कथं प्राप्ताः ?”
४४

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90