Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
लालालजपतरायो रहस्यस्फोटं कृतवान् - "आचार्यवर्य ! भवतः कथनं नूनं सत्यम् । परं, गौरीप्रसादस्य माता रुग्णाऽऽसीत् । अतोऽस्मिन् परीक्षावसरे सोऽभ्यासं कर्तुं नाऽशक्नोत् । इतः प्रथमक्रमाङ्कप्राप्त्या शिक्षावृत्तिराप्यते । इमां शिक्षावृत्तिं विना सोऽग्रेऽभ्यासं कर्तुं सक्षमो न भविष्यतीति मया ज्ञातम् । अतो मया स्वतो निर्णीतं यत् प्रथमः क्रमाङ्को न काङ्क्षितव्यो मया, स तु गौरीप्रसादेनैव प्राप्तव्यः । यतः सोऽग्रेऽध्ययनाय क्षमो भवेत् । तत एव मया कठिनान्युत्तराणि तु लिखितानि, परं सरलान्युत्तराणि सर्वथा त्यक्तानि । विश्वसिमि यदनेनाऽहं सहायको भविष्यामि गौरीप्रसादस्य ।"
आचार्यः सहसा करौ संयुक्तवान् तत्कथां श्रुत्वा । तन्नेत्राभ्यां हर्षाश्रुबिन्दवोऽपि प्रसृताः । लालालजपतरायस्याऽप्रतिमं त्यागं वन्दितवान् स सान्तःकरणम् । तदा स्वकृतपरोपकार्येण लालालजपतरायोऽतितुष्यति स्म । वर्षेभ्योऽभीप्सितः प्रथमः क्रमाङ्कः कामं गतः, परं तेन परोपकारस्य महत् कार्यं कृतम् । अतस्तस्याऽऽनने हर्षलहरीस्तरङ्गायते स्माऽनन्या ।।
(३) जीवनं कीदृशं रचयितव्यम् ? __ जीवनस्य विरामवेलायां सत्यां केनचिद् गुरुणा स्वविनेया समाहूताः स्वस्य समीपम् । सर्वे शिष्याः शीघ्रं समागता उपगुरुम् । पश्चाद् वात्सल्यमयलोचनेन गुरुणा पृष्टम् - "हे विनेयाः ! दृश्यतां मम मुखस्याऽन्तः, कथ्यताञ्च कतिपया दन्ता विद्यन्ते तत्र ?"
गुर्वाज्ञया सर्वशिष्यैर्दष्टं गुरुमुखमुक्तञ्च सर्वैर्युगपत् - "गुरुदेव ! एकोऽपि दन्तो न दृश्यते मुखान्तः । सर्वेऽपि दन्ताः पतिता सन्ति ।"
"अहो ! किं कथयथ ? ननु जिवा तु विद्यते खलु ?' गुरुणा पुनः पृष्टम् । "ओम् ।" - शिष्याः प्रत्युक्तवन्तः ।
मर्मज्ञो गुरुरथ पृष्टवान् - "कथ्यताम्, एवं कथमभूत् ? यतो जिह्वा तु जीवनप्रारम्भदिनादस्माकं सहचर्यस्ति । दन्तास्तु पृष्ठत आगताः । जिह्वा समागतवत्यादौ, किन्तु सा विद्यतेऽद्य यावद् । इतो दन्तास्तु समागताः पृष्ठतस्तथाऽपि पतिता रसज्ञायाः पूर्वमेव कथम् ?"
विनेया उक्तवन्तः - "गुरुदेव ! वयं न जानीमः कारणं विस्मयस्याऽस्य । कृपया भवतैव कथ्यताम्।"
अथ गुरुणा जीवनपाथेयं प्रदत्तं सलीलम् - "प्रियविनेया ! श्रूयताम्, जिह्वाऽस्ति कोमला । स्वस्या मृदुस्वभावादेव सा विद्यतेऽद्याऽपि । इतो रदाः सन्ति पुरुषाः । पारुष्यमेव दन्तानां समाप्तेः कारणम् । बोधदमस्तीदं सत्यमस्माकं कृते यत् सुन्दरं दीर्घ जीवनं यदीष्टं भवेदस्माकं तदा जीवनं रचयितव्यं कोमलं नूनम् ।"

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90