Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्पुरतो वदामि स्म । सोऽपि सर्वमेव साकाङ्क्ष शृणोति स्म कदाचिच्च स्तोकैः शब्दैर्मां श्लाघते स्माऽपि ।
जायमाने च संवादे स सहसा मामपृच्छत् - 'अनुज्ञापत्रं नवीकृतं वा ?'
'आम्, इदानीमेव कारितम्' – इत्युक्त्वाऽहं शिष्टानि रूप्यकाणि वारद्वयं गणितवती । ममाऽसामञ्जस्यं दृष्ट्वा स स्मित्वाऽवदत् - 'किं भोः ! गणनायां काऽपि क्षतिरस्ति वा ?'
'आम्... एवमेव प्रतिभाति' ।
'किं जातम् ? रूप्यकाणि न्यूनानि वा ? "
'नैव... मन्ये यदधिकानि सन्तीति' ।
ततो द्वि-त्रवारं पुनर्गणयित्वा कथितं मया यद् - 'मम तु प्रतिभाति यद् अवशिष्टं धनं प्रत्यर्पयता तेन स्थानकनियन्तुलिपिकारेण प्रमादाद् दश रूप्यकाणि मेऽधिकं दत्तानि' ।
'इदानीं भवती किं करिष्यति ?"
‘श्वः प्रातर्विद्यालयगमनकाले प्रतिदास्ये' ।
पिता क्षणद्वयं तूष्णीं स्थितः । ततो गभीरस्वरेणोक्तवान् - 'उत्तिष्ठतु, पादत्रे धारयतु' ।
सन्ध्या जाताऽऽसीत् । अन्धकारः प्रसरन्नासीत् । अस्मद्गृहे च सर्वकालीनो नियम आसीद् यत् सन्ध्यासमयात् पूर्वमेव गृहमागन्तव्यम् । एकाकिन्या गन्तव्यम् ? तदप्यस्मिन् समये ? तत्राऽपि पितुः प्रिया पुत्र्यहम्... । किञ्चिदिव मूढेवाऽहं तत्रैव स्थिता । पिता मां सदैव त्वं-कारेणैवाऽऽह्वयति स्म । अद्य स किमर्थं भवत्कारेण कथयति ?
किन्तु, अधिककालव्ययात् पूर्वमेव तेन कदाऽप्यनुपयुक्तया कठोरभाषया पुनरादिष्टं – 'भगिनि ! गच्छतु तावत्' ।
भवतु तर्हि । एवमादेशकरणं यद्यपि मे नैव रुचितं तथाऽपि तदङ्गीकर्तव्यं त्वासीदेव.... । मया पादत्रे धृते गन्तुं च प्रवृत्ता । मनसि सङ्घर्षः प्रवर्तमान आसीत्, किन्तु कस्याऽग्रे कथनीयम् ? स्थानकं प्राप्य तस्यैव लिपिकारस्याऽग्रे गत्वा कथितं - ' भवता प्रमादान्मेऽधिकं धनं प्रतिदत्तमिति मन्ये' ।
स परमसन्तोषेण मां निरीक्षमाणोऽवदत् - 'मम गणनायां दश रूप्यकाणि न्यूनान्यासन् । अहं द्वि-त्रवारं गणितवान्, किन्तु...' ।
'एतानि खलु तानि' - इत्युक्त्वाऽहं तस्य दशरूप्यकाणि प्रत्यर्पितवती ।
‘अहो भगवतः कृपा जाता, भवत्या भृशमाभारं मन्ये' – इत्युक्त्वा स सस्मितमभिवादनमकरोत् । अहं तु गृहं प्रतिगन्तुमारब्धा ।
४०

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90