Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रतिहारी अशोकः सुचेता
अशोकः
प्रतिहारी
अशोकः
तव सम्राट् बलवान् सन् सत्ताया बलेन प्रदेशान् जयति । तस्य पार्वे सर्वमप्यस्ति तथाऽपि स शक्तिमान् भिक्षुकोऽस्ति । धनवान् भिक्षुकः अस्ति । सैनिकाः गृह्यतामेषाऽविचारिणी नारी । निगृह्णन्त्वेनाम् । नहि । तिष्ठन्तु । अशोकः सत्यवादिनां सम्मानं करोति । राजन् किमर्थमवरोधयसि ? कलिङ्गं युवरहितं भावयित्वा किमर्थं युवतिषु दया ? भवादृशानां सत्तालोलुपानां शासने जीवनात् मरणं वरम् । करालमुख सम्राट् ! अत्र तव शासने जीवनात् मरणमेवाऽधिकमुपकारकं शान्तिदायकं च । कथय मां किमर्थमिदं युद्धं त्वया कृतम् ? भगिनि ! न खल्वस्य प्रश्नस्योत्तरं मम समीपे । शक्यं चेत् क्षमस्व माम् । एष रणवीरः अशोकस्तव प्रश्न-प्रहारसमक्षं निरुपायः, अशक्तः । नाऽहमात्मरक्षणं कर्तुं शक्नोमि । न दृश्यन्ते दिशः । इदानीं तु मम दशामपि ज्ञातुं न पारयामि । महाराज ! किमिदं ब्रवीति भवान् ! भवन्तं कालमुखं कथयित्रीमिमामसंस्कारिणी क्षमां याचते ? आज्ञापयत्वस्मान्, भवत्पुरस्तादुद्दण्डतया स्थितानिमान् कलिङ्गवासिनः क्षणद्वयेनैव भवच्चरणयोरवनतान् भावयामः । प्रतिहारिन् ! अद्यतनः अशोकः, युद्धप्रियः अशोकश्च, तौ द्वावपि भिन्नाविव मे प्रतिभातः । सौभाग्यखण्डकं, पितृहन्तारं मामेषा सन्नारी कालमुखं न कथयति चेदेवाऽऽश्चर्यम् । गच्छ भगिनि ! त्वं वज्रकठोरस्याऽशोकस्य हृदयं द्रावितवती । युद्धभूमौ यस्य तापं क्षणमपि कश्चित् न सहेत तादृशः अशोकऽद्य तव नयनयोः समक्षं सायुज्यं कर्तुं न शक्नोति । कलिङ्गवासिनां वेदनामद्याऽहमनुभवामि । किन्तु मम विजेतुर्व्यथां कोऽवगमिष्यति ? इच्छामि पथदर्शकम् । कञ्चित् शान्तिदूतम् । कञ्चित् सत्पुरुषं यो मम जीवनपथं दीपयेत् । महाराज ! परमज्ञानी, आचार्य उपगुप्तः सम्प्राप्तः । अहो आचार्य उपगुप्तः । नमस्काराः । स्वागतम् । अद्यत्वे भवदागमनं कियदुचितमनिवार्य चाऽस्तीति कथं व्यक्तीकरोमि ? तृषार्तो जलार्थं व्याकुलः स्यात्, तृषा प्राणा गमनोत्सुका भवन्ति, तदा मधुरं जलं नीत्वा कश्चिद् देवदूतः सस्नेह-स्मितं पुरत उपस्थितो भवेत् तादृशं भवदागमनम् । मार्ग दर्शयतु गुरुदेव । राजन् ! स्वस्थो भव । अन्यस्तु केवलं मार्ग दर्शयितुं शक्नोति, मार्गे गमनं तु स्वयमेव कर्तव्यम् । तुमुलयुद्धस्य समाचारं ज्ञात्वा दुःखितानां सहभागीभवितुम् अत्राऽऽगतः । दैवाद् भवता सह समागमोऽभवत् । उचितसमये एवाऽऽगमनं भवतः । गुरुदेव ! जगतो जागरणकाले सूर्योदयो भवति एव ।
३६
सैनिकः अशोकः
उपगुप्तः
अशोकः

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90