Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अशोकः अवश्यम् । यथामति प्रत्युत्तरं दास्यामि । शुद्धरागः सम्राट् ! यस्मिन् गृहे यूनो मृत्युः स्यात् तस्मिन् गेहे वीणाया मधुरः स्वरः श्रूयते उत
हृदयद्रावकं दारुणं कल्पान्तम् ? अशोकः कीदृशोऽविचारितः प्रश्न: ? तत्र तु मर्मभेदकं रोदनमेव व्याप्तं भवेत् । प्रतिहारी किं तेन तव ? त्वं किमर्थं सङ्गीतं न श्रावयसि ? शुद्धरागः कलिङ्गस्याऽनेकेषां युवकानां नृशंसतया हत्यां कृत्वा तवाऽयं मूर्खः सम्राड् उत्सवस्य
भव्यस्वागतस्याऽपेक्षां करोति । सङ्गीतकारस्यैकमेव पुत्रं कृपाणेन क्षतविक्षतं कृत्वा तस्मात्
स्वागतस्य मनोरम्याणि गीतानि काङ्क्षति ? अशोकः शुद्धराग ! सङ्गीतकारस्य स्वरे न शोभते एतावती कटुता । तव पुत्रः स्वदेशं रक्षितुं
राष्ट्रधर्मस्य यज्ञस्य भव्या आहुतिः जातः । गौरवमनुभवेदेतादृशस्य पुत्रस्य जनकः ।
आनन्दोत्सव उद्यापनीयः ।। शुद्धरागः सत्तालोलुप सम्राट् ! पुत्रस्तु जीवनं सार्थकं कृतवान् । हन्त ! मम अपरोऽपि पुत्रोऽभविष्यत्
मम यौवनं वा पुनरागमिष्यत्... । दुःखमस्ति मे पुत्रस्याऽकारणबलिदानस्य । प्रतिहारी बलिदानं कदाऽप्यकारणं भवति ? शुद्धरागः यदि मे पुत्रो हिंस्रपशोः कमपि रक्षन्नमरिष्यत् तर्हि तत् सकारणं मरणं मन्येय, किन्तु तस्य
मृत्योः कारणमस्ति एको मानवः । मनुजो मनुजम् एतावत्क्रूरतया कथं कृन्त्यात् तन्नाऽहमवगच्छामि । पशुरुदरपूत्यै कस्याऽपि घातं करोति । किन्तु मम पुत्रस्य मरणे
उत्तरदायिन्यस्ति तव सत्तालालसा, परपीडनान्दानुभाविनी विकृता राक्षसी-मनोवृत्तिः । अशोकः सङ्गीतकारमित्र ! शान्तो भव । स्वस्थो भव । शुद्धरागः मम स्वस्थतां तु त्वं सर्वथा हृतवान् । क्रूर नृप ! किं प्राप्तमनेन भयङ्कर-नरसंहारेण ? त्वं
मम पुत्रस्य घातकः, मत्तः स्वरावलीमपेक्षसे ? भावनाः कथं व्यक्तीकुर्याम् ? प्रतिहारी सैनिकाः । महाराजस्य अवमानन-कर्तारं मूढकलिङ्गवासिनं किञ्चित् सभ्यतायाः पाठं
पाठयन्तु, येन स सम्राजः शिष्टाचारमधीयेत । अशोकः मा मैवम् । सैनिका एनं ससम्मानं मुञ्चन्तु । शुद्धरागः क्रूर सम्राट् ! सैनिकानादिश यत् ते मे वधं कुर्वन्तु, यतोऽहं मम पुत्रं मिलेयम् । तव पापं
मुखं न पुनरीक्षणीयं भवेत् ।। प्रतिहारी मूर्ख ! महाराजस्य क्षमावृत्तिं तस्य कातरतां मा गणय ।
३४

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90