Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रतिहारी
अशोकः
अशोकः
प्रतिहारी अशोकः
अहो ! लघुपर्वतसमो गजः, तस्य दन्ते संलग्नस्याऽस्य सैनिकस्याऽऽन्त्रमाला बहिनिःसृता। कीदृशं दयनीयं मरणम् !! राजन् ! कीदृग् गौरवपूर्णं वीरोचितं मरणम् । महाराज ! किञ्चिदितोऽप्येनं वीरसैनिकं पश्यतु । मरणानन्तरमपि तस्य हस्तेन खड्गः कथं दृढतया धृतः ? कृतनिश्चयत्वात् संयोजितावोष्ठी, रौद्रं मुखं, मन्ये इदानीमेव प्रहरिष्यतीति । किन्तु द्वयोरपि मृतसैनिकयोनयनयोर्नयने संरोप्य द्रष्टुं प्रयतस्व, तयोः स्थिरदृशोर्द्रष्टुं न शक्ष्यसि । यदि द्रक्ष्यसि तयपि तत्र विद्यमानं गभीरत्वं ज्ञातुं न पारयिष्यसि । पश्य कीदृशी जिजीविषा तयोर्मुखयोर्निस्तरति ? तयोर्जीवनं धन्यं जातं महाराज ! नाम अमरमभवत् । को ज्ञास्यति सहस्रशो मृतानां सैनिकानां नामानि ? कः स्मरिष्यति तेषां समर्पणम् ? जनानां स्मृतिरत्यल्पकालीना भवति । मित्र ! यशस्तु विजेतारः सम्राजो लभन्ते । साधुवादो भवति विजेतुः सेनापतेः । एकः प्रश्नो मां पर्युत्सुकीकरोति । किमेतद् युद्धमावश्यकमासीत् खलु ? कोऽस्य युद्धस्योत्तरदायी ? उत्तरदायी कलिङ्गनरेशः । तस्य हठिलं वर्तनं तथा तस्याऽतिमानिताऽस्य कृते उत्तरदायिनी। प्रतिहारिन् ! स्वातन्त्र्यप्रीतिर्गर्वो न गण्यते । स्वतन्त्रतायै कृतं युद्धं नाऽवमाननीयम् । अहो ! किमदं मम चरणाधो दृब्धम् । एतत्तु कस्यचित् योद्धर्मस्तकम् । तस्मिन् जीविते सति किमित्थं कश्चित् स्पर्श कुर्यात् ? महाराज ! भवत्समक्ष खड्ग-उत्तानकस्य मस्तकमित्थमेव धूलिधूसरितं भवेत् । सैनिकाः ! अद्याऽहं वैक्लव्यमनुभवामि । न जाने किमर्थमेषा प्रशंसा मे न रोचते । युष्माकं सम्राट् अकथ्यमसह्यं दुःखमनुभवति । सर्वदोत्साहप्रेरयित्रीयं रणभूमि रद्य मां हतोत्साहं करोति । महाराज ! स्मरति खलु ? कुत्र प्राप्तवान् भवान् ? ज्ञातः खलु रणभूमेरेष भागः ? एषाऽधित्यका ? आम् । तदैवैतत् स्थलं यत्र कलिङ्गाधिपति रक्षितुं शतं मृत्युप्रतिज्ञका योद्धारो मयि भीषणमाक्रमणमकुर्वन् । ततः सृष्टं तुमुलं युद्धं, किन्तु महारथिनः अशोकस्य पुण्यप्रकोपे ते शतं योद्धारो हुताः । भवतस्तद् रौद्रस्वरूपं मम नयनयोः समक्षं नृत्यति । कालजिह्वासमस्य भवतः कृपाणस्य विद्युन्निमेषा इव ते प्रहाराः ॥... महाराज ! सा शौर्यगाथा युगान्तरेष्वप्यमृता स्थास्यति ।
३२
प्रतिहारी
महाराज ।
अशोकः
प्रतिहारी
अशोकः
प्रतिहारी

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90