Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
रङ्गमञ्चः
विजेतुर्व्यथा
डो. कान्ति गोरः 'कारणः'
(समयः रात्र्याः, कालिंगस्य रणभूमेः समीपे अशोकस्य स्कन्धावारः, रङ्गमञ्चस्य वामतः अशोकस्य शिविरं दृश्यते । बहिः प्रतिहारी तिष्ठति । दक्षिणतो युद्धभूमिः । नाट्यारम्भे अशोकस्य शिविरोपरि प्रकाशेऽस्ति । अन्यो भागोऽन्धकारमयः ।) अशोकः (शिविराबहिरागत्य) प्रतिहारिन्, रणभूमेः का स्थितिः ? प्रतिहारी महाराज ! भवतोऽपरिमेय-शौर्य-समक्षं कलिङ्गोऽवनतो जातः । मध्याह्नं यावत् भवत
उपस्थिति-गिधीय-सैनिकेषु प्रोत्साहमसिञ्चत् । इदानीं तु कलिङ्गस्याऽवशिष्टः प्रतिकारोऽपि शान्तः । अस्माकं व्रणितानां सैनिकानां शुश्रूषाया व्यवस्था कल्प्यते । रणाङ्गणं नीरवम् ।
महाराज! वर्षेभ्यो मगधस्य पुरतोऽविजितस्य कलिङ्गस्य पराजयरूपो मनोरथः फलीभूतः । अशोकः दण्डदीपं सज्जं कुरु । अहं रणभूमि द्रष्टुं पराजितानां कलिङ्गवासिनां सत्कारमनुभवितुं
समुत्सुकोऽस्मि । प्रतिहारी इत इतो महाराजः । सर्वमुपपन्नमेवाऽस्ति । (रङ्गमञ्चोपरि तथा प्रकाशायोजनं भवेत् यथा शिविरसम्मुखिनी रणभूमिदृश्येत ।) अशोकः अत्यन्तं प्रसन्नोऽस्मि । मागधसैनिकानां विजययात्राया अवरोधकस्य कलिङ्गराजस्य सैन्यस्य
दशामवलोकयामि । स गर्वितो राजा येषां समर्पितचित्तानामुपरि विश्वस्त आसीत् तेषां कलिङ्गानां नरवीराणां मृतदेहै: परिपूर्णां रणभूमिं द्रष्टुमिच्छामि । मामकानां मागधवीराणां यशोगाथां प्रत्यक्षं द्रष्टुमिच्छामि । अहो ! कियत् शान्तेयमन्धकारस्य कज्जलमाच्छाद्याऽवस्थिता
रात्रिः । प्रतिहारी महाराज ! अशोकस्य पराजितानां शत्रूणां मलिनमुखसमा श्यामला, मागधसैनिकानामप्रतिमशौर्येण प्रभावेण च स्तब्धानां कलिङ्गवासिनां भयाक्रान्तहृदयसमाना ।
३०

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90