Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ तदात्वे भारतीया अपि ४५सहस्रमिताः सैनिका युद्धे मृताः । तथा १९४३तमे वर्षे युद्धनिमित्तं पूर्वीयभारतात् सर्वमपि व्रीहि-धान्यं चर्चिलेन स्वदेशे(आङ्ग्लदेशे) आनायितम् । एतेन बङ्गराज्ये दुष्कालपरिस्थितिर्जाता । फलतश्च ३०लक्षमिता जनाः मृताः । एवं चैतैः क्रूरैः शासकैः स्वीयमहत्त्वाकाङ्क्षां पूरयितुं कोटिशः सामान्यजनाः मरणमुखं प्रापिताः । एतेषां च क्रूरशासकानां मध्ये कः आसीत् क्रूरतमः ? – इति प्रश्नस्योत्तरं तु वाचकानां विवेकमवलम्बते खलु !।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90