Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समग्रस्याऽपि देशस्य भूमे राष्ट्रीयीकरणं निर्णीतं, तदर्थं च 'जना विरोधं विद्रोहं च करिष्यन्ती' ति चिन्तयित्वाऽनागतमेव सहस्रशो भूस्वामिनो घातिताः । भूस्वामित्वोच्छेदानन्तरं कर्षकाः समूहकर्षणं कर्तुं प्रवर्तिताः, किं च कुत्र च कथं च वपनीयमिति, धान्योत्पत्तौ चोत्पादनं कथं विक्रेतव्यमित्याद्यधिकृत्य नियमाः कल्पिताः ।
I
I
चाय्-सस्योत्पादनं धनसङ्ग्रहपरमवनतिप्रापकं चेति मत्वा चाय् - सस्योद्यानेष्वपि व्रीहिवापः एव कारितः । माओ-इत्यस्येयं कल्पनाऽऽसीद् यद् - निरन्तरमुप्तानि बीजान्येव स - फलानि भवन्तीति । अतो बीजानां मध्ये सर्वथाऽन्तरं न रक्षित्वोप्तानि तानि । एतादृशामविचारिनिर्णयानां कारणेन कृष्युत्पादनं सर्वथा क्षीणं जातम् । किन्तु माओ - इत्यनेनैतदर्थं मक्षिका-मशक - चटकोन्दुरादय उत्तरदायिनः परिगणिताः । स तर्कयति स्म यत् - मशक - मक्षिकादिभिः कृषका रुग्णा भवन्ति, चटकोन्दुराद्यास्तु धान्यं विनाशयन्ति । अतः १९५८तमे वर्षे तेन चटकपक्षिणां सर्वनाशार्थमादेशः कृतः । स्तोककालेनैव चटकानामभावेन कीटक-शलभादिभिः समग्रमपि कृष्युत्पादनं विनाशितम् । एतेन माओ सहसा जागृत इव सोवियट्रशियादेशात् चटकजीवानाययत् । किन्तु माओ-इत्यनेन गृहीतैरेतैरवास्तविकैर्निर्णयैः १९५९तमे १९६०तमे च वर्षे चीनदेशे महादुर्भिक्षं सञ्जातं तेन च प्रायशः कोटिद्वयं जना मृताः । एतादृशे समयेऽपि स कथितवान् यद् - 'यदि दुष्काले प्रजाजनानामर्धभागो विनश्येत तदा शिष्टोऽर्धभागः पर्याप्तमाहारं लभेते 'ति !!
देशस्य विद्यालयेषु क्रान्तेरनुरूपं शिक्षणं न प्रदीयते इति कारणं प्रदर्श्य सर्वेऽपि शाला - विद्यालयादयोऽवरुद्धाः । युवानो रक्त-रक्षकदले प्रवेशिताः, तेभ्यश्च शिक्षण - व्यापार-उद्योग - कृष्यादिषु स्थापितां व्यवस्थां विनाशयितुं निराबाधं प्रभुत्वं प्रदत्तम् । १९७६तमे वर्षे माओ मरणं प्राप्तः । तन्मरणं यावत् रक्तरक्षकदलेन हिंसा-अत्याचारादयः समग्रासु प्रजासु प्रवर्तिताः । वर्षेभ्योऽनन्तरं चीनदेशसर्वकारेण स्वीकृतं यद् – रक्त-रक्षकदलस्याऽत्याचारैः १.६५ कोटिमिता जनाः मृताः । Jung chan and Jon Halliday लिखिते The Unknown Story - इति नामके पुस्तके उल्लिखितमस्ति यन्माओ - शासने सप्तकोटिमिता जना: अप्राकृतिकं मरणं प्राप्ताः । तत्राऽपि ३.८कोटिमिता जना: सांस्कृतिकक्रान्तेर्दशसु वर्षेषु मृताः । ३.६कोटिमिताश्च जनाः रक्तरक्षकदलस्याऽत्याचारान् सोढवन्तः ।
-
प्रथमविश्वयुद्धकाले रशियादेशे झार्नृपस्य शासनमासीत् । १९१८ तमे वर्षे झार्-नृपस्य वधं कृत्वा लेनिन्-इत्यस्याऽध्यक्षतायां साम्यवादिपक्षशासनं प्रारब्धम् । १९२४तमे वर्षे लेनिन्-इत्यस्य देहविलयानन्तरं स्तालिनः सर्वसत्ताधीशोऽभवत् । माओ - इत्यस्येवाऽनेनाऽपि समग्रे देशेऽविचारितया प्रवर्तितानां नीतीनां कारणतः १९३२-३३तमयोर्वर्षयोर्देशो दुष्कालग्रस्तोऽभवत्, ततश्च १.४५कोटिमिता जना मृता: । उद्योगक्षेत्रेऽपेक्षितायाः प्रगतेरभावात् क्रुद्धः स्तालिनो १९३८-३९ तमयोर्वर्षयोः दशलक्षमितान् जनान् मारितवान् ।
१९३९तमे वर्षे हिटलर: पोलेन्ड - देशमाक्रान्तवान्, ततश्च द्वितीयं विश्वयुद्धं प्रवृत्तमिति वार्ता सर्वत्र प्रसिद्धा किन्तु साऽर्धसत्या । वस्तुतः स्तालिनो हिटलरश्चेति द्वावपि सम्मील्य पोलेन्डदेशमाक्रान्तवन्तौ ।
२७

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90