Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ ततः स दाढ्र्येन याचितवान् - प्रभो ! मम सर्वा अपि पीडाः शमयतु । पीडाभिर्ग्रस्तोऽहं भवन्तं स्मर्तुं न शक्नोमि । तस्य दाढ्र्येन सर्वेथाऽविचलितो भगवान् कथितवान् - सर्वथा न । एताः पीडा इमानि दुःखानि चैव त्वां मदन्तिके आनयन्ति जगतः प्रलोभनैश्च त्वां दूरे स्थापयन्ति । अतः सकर्णीभूय शृणु, अहं त्वां विहातुं नैवेच्छामि । स जन आश्चर्यचकितोऽभवत् । सर्वा अपि प्रार्थना निराकुर्वन् भगवान् कथं स्वप्रार्थनमभ्युपगमयितव्य इत्यजानन् स प्रान्तेऽवदत् - प्रभो ! भवान् तत्सर्वमपि मे ददातु येन मम जीवनं निराबाधतया सानन्दं च व्यतीतं भवेत् । भगवता सस्मितं निगदितम् - नहि वत्स ! अहं जीवनमेव ददामि येन त्वं सर्वाण्यपि वस्तूनि सानन्दमुपभोक्तुं समर्थः स्याः । जनस्य धैर्यं न्यूनं जायमानमासीत् । प्रत्येकमपि प्रार्थनमपाकुर्वाणस्य भगवतो रुचितं किमपि याचित्वा तं प्रीणयामीति चिन्तयित्वा तेन कथितम् - अस्तु भगवन् !, केवलं ममाऽऽत्मन यथोचितं विकासो यथा भवेत् तथा करोतु । इमामपि प्रार्थनां निराकुर्वन् प्रभुः कथितवान् - सर्वथा न, त्वया स्वयमेव स्वस्य विकासः कर्तव्यः खलु । अथाऽपि तेऽहं कानिचिदानुकूल्यानि दास्ये येन तव साधना फलिता भवेत् । अस्यां वेलायामपि भगवन्तं न किमपि ददानं दृष्ट्वा स जनः सर्वथा निविण्णोऽभवत् । इदानीं किं याचे - येन मम श्रेयः, परमात्मनश्च प्रसन्नता स्यादित्यजानानः स सहसा कथितवान् - प्रभो ! केवलमेकमेवेदं प्रार्थनं मे स्वीकरोतु - भवान् यथा समग्रेऽपि जगति प्रेम करोति, सर्वत्राऽपि मैत्रीमुपकल्पयति, तथा मामपि शिक्षयतु । एतच्छ्रुत्वा भगवतो वदनमितोऽपि विकस्वरं जातम् । तेन सस्मितमुक्तम् - हुम्... इदानीं सर्वमपि सुस्थम् । तव विवेकबुद्धिर्जागरिता सम्प्रतीति मन्ये । तथाऽस्तु भोः! तव प्रार्थना निश्चप्रचं फलिष्यति । (डो. आई.के.वीजलीवाला - लिखितात् "मन नो माळो" इति पुस्तकात् सङ्कलितं सादरम् ॥)

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90