Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ कश्चन धार्मिको जनो भगवन्तं प्रार्थयमान आसीत् - प्रभो ! मम सर्वा अपि दुर्वृत्तीर्गृह्णातु भवान् । भगवतोक्तम् भगवता सह संवादः ततः स उक्तवान् - नैव भोः ! मया ता दुर्वृत्तयो नैव ग्रहीतव्याः किन्तु त्वयैवाऽपसारणीयाः । प्रभो ! मम विकलाङ्गं पुत्रं सकलाङ्गं सुन्दरं च करोतु भवान् । भगवता कथितम् नैव भोः ! तस्याऽऽत्मा तु सुन्दरः सम्पूर्णश्चैव, विकलं तु शरीरमात्रम् । तत्त्वेवमपि क्षणनश्वरमस्ति । ततस्तेन विज्ञप्तिः कृता - प्रभो ! मह्यं धृतिं सहिष्णुतां च प्रददातु । प्रभुः कथितवान् – नहि भोः ! धैर्यं सहिष्णुता चाऽऽत्मपरीक्षया प्रयोगैश्च प्राप्यन्ते ! एते द्वे शिक्षितव्ये स्तो न तु कस्मैचिद्दीयेते । इदानीं स पूर्ण श्रद्धयोक्तवान् - - कल्याणकीर्तिविजयः भगवन् ! करुणानिधान ! मह्यं सुखं ददातु । भगवांस्तूच्चैर्हसितवान् हसन्नेव च कथितवान् मा पुत्र ! मैवम् । अहं तु केवलमाशिषो ददामि । तथा सुखं दुःखं च तु केवलं मनसः कल्पनैव, नाऽन्यत् किञ्चित् । - २४

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90