Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कश्चन धार्मिको जनो भगवन्तं प्रार्थयमान आसीत् -
प्रभो ! मम सर्वा अपि दुर्वृत्तीर्गृह्णातु भवान् ।
भगवतोक्तम्
भगवता सह संवादः
ततः स उक्तवान् -
नैव भोः ! मया ता दुर्वृत्तयो नैव ग्रहीतव्याः किन्तु त्वयैवाऽपसारणीयाः ।
प्रभो ! मम विकलाङ्गं पुत्रं सकलाङ्गं सुन्दरं च करोतु भवान् ।
भगवता कथितम्
नैव भोः ! तस्याऽऽत्मा तु सुन्दरः सम्पूर्णश्चैव, विकलं तु शरीरमात्रम् । तत्त्वेवमपि क्षणनश्वरमस्ति ।
ततस्तेन विज्ञप्तिः कृता
-
प्रभो ! मह्यं धृतिं सहिष्णुतां च प्रददातु ।
प्रभुः कथितवान् –
नहि भोः ! धैर्यं सहिष्णुता चाऽऽत्मपरीक्षया प्रयोगैश्च प्राप्यन्ते ! एते द्वे शिक्षितव्ये स्तो न तु कस्मैचिद्दीयेते ।
इदानीं स पूर्ण श्रद्धयोक्तवान् -
-
कल्याणकीर्तिविजयः
भगवन् ! करुणानिधान ! मह्यं सुखं ददातु ।
भगवांस्तूच्चैर्हसितवान् हसन्नेव च कथितवान्
मा पुत्र ! मैवम् । अहं तु केवलमाशिषो ददामि । तथा सुखं दुःखं च तु केवलं मनसः कल्पनैव, नाऽन्यत् किञ्चित् ।
-
२४

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90