Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जीवनमौक्तिकम्
(१) परमगहनरूपं परमात्मतत्त्वम्
मुनिरम्याङ्गरत्नविजयः शङ्कितमानसः पूर्वमहं यत्कोऽस्ति परमात्मा ?
किन्त्वधुनाऽपूर्वस्फुरणया समाधानमस्य सञ्जातम् - "यो ददाति शुद्धं धर्मं स परमात्मा जगति"। परमात्मतत्त्वस्य परिज्ञानं परिशुद्धधर्मस्य माध्यमेन करणीयम् ।
केनचिन्नाम्ना परमात्मतत्त्वं श्रद्धेयं न भवति, प्रसार-प्रसिद्ध्यन्यतरादपि हेतोः परमात्मतत्त्वस्य मनोनीतकरणे वयं विप्रलब्धा एव भविष्यामः ।
बाढमेतदन्यत् - अस्माकं पार्वे यदि धर्मस्य यथार्थतां परीक्षितुं प्रज्ञा भवेत् ।
किन्तु धर्मस्य हट्टो विस्तीर्णोऽस्ति, शुद्धधर्मेण साकं तस्यामेव विपण्यां लोकानुकूला - अज्ञानविमोहिता भ्रान्तधर्मा अपि मिलन्ति । यथा कार्तस्वरस्याऽऽपणे सुविशुद्ध-मिश्रणशून्यकाञ्चनं भवति, तत्र स्वर्णोन्मिश्रितारकूटोऽपि वर्तते, तथैव कृत्रिमकनकमपि सुलभम् ।
इत्थं - छादिकधर्मा अपि संसारे विस्तृतप्रचाराः प्राप्यन्ते । अस्माभिस्तत्र कष-च्छेद-तापरूपशास्त्रोक्तत्रिविधपरीक्षया धर्मतत्त्वं समीक्षणीयम् ।
श्रीजैनशासनस्य इदमेव माहात्म्यं यत्तत्त्वत्रयीरूपान् देव-गुरू-धर्मानपि परीक्षापूर्वकमेव स्वीकर्तुं निर्दिशति । एवं तस्यां परीक्षायामुत्तीर्णोऽस्माकमज्ञानान्धकारापहरणे दीपकतुल्यो धर्म एव विशुद्धधर्मरूपेण सम्माननीयः । उक्तमेव - त्रैलोक्ये दीपको धर्मः, इति । तथा च तद्धर्मदेशका एव परमात्मतया स्वीकरणीयाः संस्तवनीयाश्च ।
अनया रीत्या सर्वलोकमाश्रित्याऽभीष्टदोऽपि भवति । यतो योग्याय ददाति यः स महात्मा, सर्वान् ददाति यः स परमात्मा । व्यक्तित्वेन स लोकाग्रे स्थितः, किन्तु शक्तिमत्त्वेन तु सर्वत्र सर्वदा विजयतेतराम् । प्रपञ्चितमिदं परमात्मपञ्चविंशतिकायामुपाध्यायप्रवरैः -
व्यक्त्या शिवपदस्थोऽसौ । शक्त्या जयति सर्वदा ॥ इति ॥
२२

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90