Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(२) महान्तो हि विश्वोपकृत्यै यतन्ते
मुनिरम्याङ्गरलविजयः महत्ताया अनिवार्यमूलमस्ति परोपकारः । त्रिविधः परोपकारः सम्भवति जगत्यस्मिन् - - स्वार्थपरोपकारः प्रत्युपकारस्य फलेच्छया स्वार्थवशेन च क्रियमाणः । - परार्थपरोपकारः परहितबुद्ध्या क्रियमाणतया यस्मिन् स्वार्थभावो गौणायितो भवेत् । - स्वभावपरोपकारः अविचार्यैव व्यसनवत् स्वाभाविकतया जायमानः ।
त्रिविधेष्वप्येतेषु स्वभावसज्ञः परोपकार उत्तमः, परार्थाख्यः परोपकारो मध्यमः, स्वार्थसज्ञितस्तु परोपकारो जघन्योऽस्ति, स नाम्नैव परोपकारः, स्वभावतया तु न वर्तते ।
महतां विभूतयः तदर्थमेव सञ्जायन्ते, तदुक्तं - "परोपकाराय सतां विभूतयः" । जीवहदये परोपकारस्य भावः प्रस्फुरति जीवमैत्र्या, जीवप्रेम्णा, जीवकरुणया च ।
विश्वस्य जीवमात्रमाश्रित्य प्रेम-मैत्री-करुणा उपकारस्य प्रवृत्त्याधानाद्विना नाऽवतिष्ठन्ति । परोपकारस्य प्रवृत्तिविधायकस्य सन्निधौ दिव्यदृष्टिरनिवार्या ।
प्रत्युपकारस्य काङ्क्षामकृत्वा परोपकारः करणीयः । यतः परोपकारस्य तुलनायां प्रत्यपकारोऽपि भवेत्, तत्क्षणं महत्तायाः परीक्षावसरं ज्ञात्वा धैर्यमवलम्ब्य स्थेयम् । न तु "शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः" इति याज्ञवल्क्योक्ति (३/२८४)मनुस्मर्य प्रत्यपकारो विधेयः, तथा सूक्तमेव शास्त्रे - "गुणवतामवसरे परीक्षा जायते" इति ।
अस्मात् सहनारसास्वादान्महापुरुषाः पारम्प्राप्ता इव स्वान् मन्यन्ते । महतो जना एव विश्वोपकारस्य पवित्रामनघां च प्रवृत्तिं निरन्तरं कर्तुं समर्था भवन्ति । एतादृशाणां महापुरुषाणां चरणेषु वन्दनाञ्जलयोऽनन्तशः ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90