Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'अवर्' अनयोः पदयोः को भेद उच्चारणे ? अर्थभेदोऽस्त्येव; प्रथमः-घण्टां, द्वितीयः-अस्माकम्इत्यर्थम् अभिधत्ते । Hour इति पदे संहत्य उच्चारिते होर्, हौर् इति वा उच्चारणीयम्; न कोपि आङ्ग्लो वा अन्यो वा तथा उच्चारयति । कथं तहि ? अवर् = Hour इत्येव । वयं तु ब्रूमः - होरा इति संस्कृतपदमेव कालवाचकम् आङ्ग्ल्यां बहोः कालात्पूर्वं भाषापरिपूरकैः प्रवेशितं स्यादिति । यथा हिन्दीमराठी-गुर्जर्यादि-भाषासु पदस्य अन्त्यम् अच् न उच्चार्यते, तद्वद् 'होरा' – पदे अन्त्य आकारः तादात्विकैः मन्यामहे न उच्चारितो भवेदिति । ज्योतिषे 'अहोरात्र संग्राहकशब्दः खलु होरा शब्दः; तमेनं शब्दम् आङ्ग्ल्यामधीतिन: सर्वेऽपि Hour = 'अवर्' इति वदन्ति ।
किं च - संस्कृते वत्सरस्य वाचकम् अस्ति किल पदं किमपि हायनम्-नाम; इदमेव आङ्ग्ल्याम् Annum = (year) इति परिणतं प्रणिगदामः, कथम् ? हायनम् - इति पदं यदा आङ्ग्लादारैर्विलिख्यते तदा 'Hayanam' इति लेखनीयम्, शीततमारण्यानी-निवासिभिर्जनेः पुरा संपूर्णाक्षराणामुच्चारणम्अशक्यत्वाद्वा आलस्याद्वा अनभ्यस्तम् अधुना Annum सम्पादितम् । Cow 'कौ' इति गो-वाचकः आङ्ग्ल्याम् गौः-इति संस्कृते; Brow ब्रो-भ्रूवाचकः, Iron = आयरन्-अयः; Name = नेम् नाम; ग्रासः - कवलवाचक: A-mouthful संस्कृते; Grass ग्रास = बालतृणवाचकः आङ्ग्ल्याम्; Water वाटर् = वार् = वारि-जलवाचकम्; Cot = 'खाट्' चतुष्पात्पीठवाचक आङ्ग्ल्याम्, खट्वा-इतिसंस्कृते; Cough 'कफ्' कफवाचकः; Dantal = दन्तसम्बद्धः, अत्र दन्तपदं संस्कृतम्: Nose = नासा नासिका-वाचकम्; Geometry ज्यामिट्रि = ज्या-मितिः - भूमिमानसाधनशास्त्रम्;
Sewing - षिवु = तन्तुसन्ताने, सीव्यति; Weaving - वेञ् = तन्तुसन्ताने, वयति-वयते; They - 'दे' आंग्ल्याम्, ते-संस्कृते; Mixture – मिश्रं; ghee घी; घृत-वाचकः; इत्यादि ॥
(वैक्रमे १९८३तमे वर्षे प्रकाशिते सुप्रभातम् इति
सामयिके मुद्रितोऽयं लेख: ससौजन्यमत्र पुनः प्रकाशितः ।)

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90