Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वसुदेवसुतः समरे, वीरो धर्मे जिनेश्वरा वीराः । तत्तच्चरितं रम्यं, राजति वीरेण सम्पूर्णम् ॥७१॥ यः स्याद्धर्मे वीरो, भेदैः सर्वैः स एव वीर: स्यात् । तद्धर्मवीरचरितं, वीररसं प्रकटयति परमम् ॥७२॥ वेणीसंहाराख्यं, पदे पदे वीरतामुदाहरति । युद्धे वीरो रौद्रादिलः क्रोधेन रहितत्वात् ॥७३॥ अद्भुतरसो विकसितो, भवति परममत्रतत्रविद्यानाम् । सत्त्ववतां चरितेऽपि च, महात्मनां स्वात्मसम्पत्तौ ॥७४॥ जीवादिकास्तिकाया, यथार्थरूपेण शास्त्रतः सूक्ष्मम् । विदिताविस्मयभावं, जनयन्त्यद्भुतरसं प्रथमम् ॥७५॥ यद्यद्वृत्तं विश्वे, कल्पनयाऽपि न विकल्पितुं शक्यम् । तदृष्टं ज्ञातं वाद्भुतरसमनुभावयति सद्यः ॥७६॥ केषाञ्चिद् यद् विस्मयजननं तच्च न भवेत्तथाऽन्येषाम् । सर्वत्र रसेऽप्येवं, परमद्भुतरसविधौ व्यक्तम् ॥७७॥ सत्त्ववतां न भयं स्यानिःसत्त्वानां भयं भवेदेव । दृष्ट्वा भयभीतानां, चेष्टां च भयानको भवति ॥७८॥ संसारो ननु भयकृत, सततं तत एव सुष्टु भेतव्यम् । यो नहि बिभेति भवतः पदे पदे तस्य भयमेव ॥७९॥ यद्यपि भयानकरसाञ्चितं न सकलं विलोक्यते काव्यम् । तदपि क्वचित् क्वचिन्ननु भयानको वर्णितो भाति ॥८०॥ जगति स्वाभिमतार्थं कामयमानाः सुकृतविरहिता जीवाः । रौद्ररसं जनयन्ति हि, परितः क्रोधेन सन्तप्ताः ॥८१॥ दुर्योधनेऽस्ति रोषो, न चाऽर्जुने कविसमयसमाज्ञप्तः । दशमुखवदने क्रोधो, दशरथतनये स नैवाऽस्ति ॥८२॥ इति रौद्ररसे पात्रं, पूर्वसमाः परसमाश्च वीरे स्युः । जनयति विकृतिं रौद्रः, प्रकृतिपरः स्याद्रसो वीरः ॥८३॥ साहित्ये रौद्ररसः, पृथक् पृथग वर्णितोऽस्ति निस्तन्द्रम् । किन्तु कुणिकस्य समरे, रौद्रो हि रसो नरीनर्ति ॥८४॥ चिन्मयमात्मानमूते, विश्वं विश्वेऽशुचित्वसम्पूर्णम् । वास्तवमिदमालोच्यं, किमस्ति भुवने मनस्काम्यम् ? ॥८५॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90