Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ नायकभेदा नैके, नैके भेदाश्च नायिकायाः स्युः । ज्ञेयं स्वरूपमेषां, तत्तद्ग्रन्थाद् यदि बुभुत्सा ॥४१॥ ये ये रसं समुद्दी-पयन्ति चन्द्रद्विरेफ मुख्यास्ते । उद्दीपनकविभावा ह्युद्दीप्तोऽग्निः समुज्ज्वलति ॥४२॥ उद्दीपनप्रकारा भिन्ने भिन्ने रसे पृथग् ज्ञेयाः । एकस्य दीपको यः, शमयति सोऽन्यं रसं यस्मात् ॥ ४३ ॥ अनुभावयन्ति निजनिजहेतुभिरुद्बुद्धमिद्धरसमिह ये । ते ह्यनुभावाः कार्यस्वरूपतामधिगता विविधाः ॥४४॥ अनुभावान्नो भिन्ना, अष्टौ भावाश्च सात्त्विका उक्ताः । भिन्ना अमी च केचन, वदन्ति सत्त्वस्य वैशिष्ट्यात् ॥४५॥ स्तम्भः स्वेदः प्रलयः, स्वरभङ्गो वेपथुश्च रोमाञ्चः । वैवर्ण्यमश्रु चाऽष्टौ, सात्त्विकभावाः स्मृताः कविभिः ॥४६॥ व्यभिचारिणस्त्रयस्त्रिंशच्चरणादाभिमुख्यतो भावाः । उन्मज्जन्ति निमज्जन्ति स्थायिनि सञ्चरणशीलाः ॥४७॥ निर्वेदावेग - श्रम - दैन्य-मद- विबोध - मोह - जडताश्च । स्वप्नोग्रते अलसता, गर्वापस्मार - मरणानि ॥ ४८ ॥ निद्रा - ऽमर्षोत्सुकता - शङ्कोन्मादा विषाद - सन्त्रासौ । व्याधि- स्मृति-मति - हर्षा, लज्जा - ऽसूया - ऽवहित्थाऽपि ॥ ४९ ॥ धृति - चपलता-वितर्का, ग्लानिश्चिन्तेति विश्रुता एते । सन्ति त्र्यधिकास्त्रिंशद्भवा व्यभिचारिणश्विन्त्याः ॥५०॥ भिन्नविभिन्नरसानां, वस्तूनां योजनाद् भिन्नरसम् । पेयं ज्ञेयं तद्वद्, भिन्नैर्भावै रसः स्वाद्यः ॥ ५१ ॥ वर्णैर्विविधैश्चित्रं, चित्तं सद्भूतमद्भुतं हरति । तद्वद्रसोऽपि भावैर्वेद्यान्तरशून्यतामेति ॥५२॥ परमानन्दसरूपः, सुखैकवेद्यो न दुःखसम्पृक्तः । स्वानुभवगोचरोऽयं, रसो न कथमपि वचोवाच्यः ॥५३॥ केचन सुखदुःखात्मक रूपत्वमुदीरयन्ति रसवेद्यम् । शोकाद्याभावा वै, परिपुष्टा दुःखरूपाः स्युः ॥ ५४ ॥ नव्यानां सरणिरियं, तर्कविशुद्धाऽपि भाति नो प्राचाम् । ते हि वदन्ति रसार्कस्तर्कात्तमसः परस्ताद्वै ॥ ५५ ॥ १३

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90