Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समुचितशब्दनिवेशं, विना न भावोऽभिरूपतामेति । खड्गाकर्षणसमये, नूपुरझङ्कारसंश्रवणम् ॥२६॥ सम्पत्तिः शब्दानां, यदि न भवेत्तर्हि किं भवेत् काव्यम् ? । सम्पत्तिमन्तरा किं, व्यवसायं कर्तुमीशानः ? ॥२७॥ जीवत्कोशसमानः, कर्ता काव्यस्य राजते शश्वत् । वक्तुं किमप्यभिलषँञ्छतशो भङ्गया निरूपयति ॥२८॥ न्यायोपार्जितवित्तं, न च केनचिदपि विगीयते क्वाऽपि । शब्दधनं खलु तद्वत्, स्याद् व्याकरणेन विमलमलम् ॥२९॥ शब्दाः सुन्दरसरसा, आकृतिवन्तोऽपि लक्षणविरहिताः । लक्षणरहितनरा इव, गुणिजननिकटे न राजन्ते ॥३०॥ व्याकरणदोषदुष्टं, पुष्टमपि व्यथयते तथा काव्यम् । रसभृतभोजनमध्ये, समागतशिलाकणो यद्वत् ॥३१॥ व्याकरणेन विशुद्धं, शब्दधनं द्रष्टुमीहसे चेत्तत् । श्रीहेमचन्द्रसूरेस्त्रिषष्टिमीक्षस्व सूक्ष्मतया ॥३२॥ काव्यं तदपि भवेत् किं, दारिद्र्यं शब्दसम्भवं यस्मिन् ? । राजन् ! मे देहि हितं, भोजनमित्यादिवाक्यमिव ॥ ३३ ॥ काव्यं रसवत् काव्यं, तदन्तरा तन्न भव्यमाभाति । वेत्ति रसं यः स कविः, परे च केवलमुदरभरणाः ॥ ३४ ॥ शृङ्गार- हास्य-करुणा, वीरश्वा - ऽद्भुत भयानकौ रौद्रः । बीभत्सश्च रसः शान्तो, रसा नव रसज्ञसमुपज्ञाः ॥३५॥ भावः स्थायी रसतां, व्रजति विभावानुभावपरिपुष्टः । सञ्चारि भावदीप्यो, हृद्यो रसवेदिभी रसितः ॥ ३६ ॥ रति-हासौ शोकोत्साह-विस्मय-भय- क्रुधो जुगुप्सा च । शम इति नवाऽपि भावा, स्थायिन उक्ता रसाभिज्ञैः ॥३७॥ रससुरपादपजनने, स्थायी भावो भवेत् प्रवरमूलम् । वृष्ट्यादिकसादृश्यं, श्रयन्ति कामं विभावाद्याः ॥३८॥ अवलम्ब्य यं रसो यज्जागर्त्यद्दीपते सरसहृदये । स हि कथ्यते विभावो, द्विधाऽवलम्बस्तथोद्दीपः ॥३९॥ आलम्बनो विभावो, नायकवरनायिकात्मकः काव्ये । नियतो रसोद्भिदेस, नाट्येषु सूत्रधार इव ॥४०॥
१२

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90