Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संस्कृतं विज्ञानञ्च
डो. गदाधरः त्रिपाठी
प्राचीना संस्कृतभाषा नाऽन्या काऽपि वर्तते । विज्ञानञ्च यथा ज्ञानं नाऽन्यत् किमपि दृश्यते ॥१॥ तान्वितञ्च प्रत्यक्षं ज्ञानं विज्ञानसम्मतम् । तपस्यया हि ऋषिभिः प्राक् चैतन्यं प्रत्यक्षीकृतम् ॥२॥ पञ्चीकरणस्य सिद्धान्तः खलु वेदान्ते यो निरुपितः । सिद्धान्तोऽयं संस्कृतभाषाया अस्ति विज्ञानसम्मतः ॥३॥ गतिः सूर्यस्य चन्द्रस्य स्वीकूता या विज्ञानवादिभिः । सा चैव संस्कृतभाषायां प्रागेवाऽऽसीन्निरूपिता ॥४॥ ऋतोः परिवर्तनं यच्च वर्षायाश्चोद्घोषणा। चन्द्रसूर्ययोः ग्रहणसमयं पूर्व एवोद्घोषितम् ॥५॥ विवाहसमये वरकन्ययोर्भवति जन्माङ्कमेलनम् । नाड्या मेलनं यच्च तच्च रक्तस्याऽस्ति च शोधनम् ॥६॥ पर्वतेषु नदीषु चैव वृक्षेष्वपि देवदर्शनम् । पर्यावरणरक्षाय संकेतोऽयं कूतो हि वै ॥७॥ तुलस्याः पूजनश्चैवाऽम्लकवृक्षस्य सेचनम् । सङ्केतेनाऽनेनौवोषधीनां भवति रक्षणम् ॥८॥ मन्दिरघण्टानादैश्च शानां ध्वनिभिस्तथा । सुरक्षितं पर्यावरणमित्यपि लिखितं संस्कृते ॥॥ सर्वं सुचिन्तितमस्ति हि विज्ञानदृष्ट्या विवेचनम् । दौर्भाग्यादद्याऽस्माभिः संस्कृतभाषा तूपेक्षिता ॥१०॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90