Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दृश्यते दुःखरूपं यद् दृष्ट्या वास्तवरूपया । मोहमूढैस्तदेवेदं सुखरूपेण कल्प्यते ॥ ११ ॥ आत्मना मोहसंस्कारात् सुखात्मना प्रवेद्यते । अत एव सुखं बाह्यं कथ्यते नैव वास्तवम् ॥१२॥ स्वाधीनं शाश्वतं शुद्धं वास्तवं केवलं परम् । कल्पनातीतमत्यन्तं सुखं विज्ञेयमान्तरम् ॥१३॥ यत्र कुत्राऽपि शुद्धात्माऽनुभवति सुखं सुखम् । न च तत्र परापेक्षा स्वाधीनं तत् ततो मतम् ॥ १४ ॥ कालातीतं सदा कालं तिष्ठति नैव नश्यति । सुखमाभ्यन्तरं तेन शाश्वतमिति गीयते ॥ १५ ॥ सुखं दुःखेन सम्मिश्रं विश्वे सर्वत्र दृश्यते । परं यदात्मनः शर्म शुद्धं दुःखलवायुतम् ॥१६॥ सांसारिकं सुखं प्रायः दुःखं तेन न वास्तवम् । आत्मसुखं सुखं सत्यं वास्तवं वास्तवं मतम् ॥ १७ ॥ विश्वे सुखमपूर्णं हि पूर्णं दृष्टं न च क्वचित् । सम्पूर्णं यत् सुखं तद्धि केवलं केवलात्मनः ॥१८॥ देहादिशर्म सुज्ञानां कल्पनाविषयं मतम् । शुद्धात्मनः सुखं नैव कल्प्यते कल्पनापरम् ॥ १९॥ अमितं भूभृता तुल्यं बाह्यं सुखं विनश्यति । अभ्यन्तरस्य नाऽस्त्यन्तः तेनाऽत्यन्तं तदुच्यते ॥२०॥ इत्थमभ्यर्थनीयं सत् सुखं सुखार्थिना मुहुः । सुखार्थिता समुत्पाद्या यत्नतः सुखमिच्छता ॥२१॥ सर्वे सुखार्थिनो लोके लोक्यन्ते चेतना जनाः । परं सुखार्थिना नैव सुखाज्ञानविमोहिताः ॥२२॥ दुःखात्मकं सुखं यत् तत् त्याज्यं सुखार्थिना स्वयम् । अथवा त्यजनीयं तन्मननीयं दृढं हृदि ॥२३॥ सुखार्थित्वस्य चेद् वाञ्छा धार्यं लक्षणपञ्चकम् । वाञ्छा न चेत् सुखार्थित्वे आस्तां लक्षणपञ्चकम् ॥ २४ ॥
६

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90