Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ताम्बूलम्
प्रकृत्या वै यत् प्राप्तमस्ति मङ्गलमद्भुतं तथा । ताम्बूलं तेषु विशिष्टं हि शृङ्गारसाधनं परम् ॥१॥ वेदेषु पुराणेषु पूजनमन्त्रेष्वादितः । वात्स्यायनकामसूत्रे चोल्लेखोऽस्य वर्तते ॥२॥ मलयद्वीपादागतमस्ति वै कथयन्ति केचिज्जनाः । प्रसिद्धं ताम्बूल - चेटिलाई - नागरबेलनामभिः ॥३॥ पूगीफलैर्लवङ्गैश्च श्वेतद्रव्यैश्च संयुतम् । कर्पूरशोभितञ्चैव शृङ्गारे रुचिकरं तथा ॥४॥
बङ्गला-मगही-सांच-कपूरी-देशा-वर्यादिभिः । नामभिस्ताम्बूलं ज्ञेयं ह्याहारस्य च पाचकम् ॥ चरक संहितायां लिखितमस्त्योषधिगुणसमन्वितम् । धर्मस्यैश्वर्यस्य चाऽस्ति वैराग्यस्य च साधकम् ॥ प्रसिद्धं ताम्बूलमासीद् वाराणस्या ह्यादितः । प्रचलनं ताम्बूलस्य वर्मादेशे सिंहले तथा ॥ युद्धस्याऽऽवाहनमभवद् वै प्रेम्णश्च प्रदर्शनम् । ताम्बूलेनाऽभवत् प्रागासीदियञ्च परम्परा ॥
९
डो. गदाधरः त्रिपाठी
पुरानी बैलाई, मआनीपुर (झांसी) - २८४२०४ दूरभाष - ९४५०१ २३७३२

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90