Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"कर्पूरभाण्डे को नाम लवणं विनिवेशयेत् ? ॥" जातिवादो नेष्ट एव, किन्तु तदनिष्टता 'अमुका जातिर्नीचा, अमुका च श्रेष्ठा' इत्यात्मकजातिगतभेदभावतिरस्कारायैव । गुणावगुणवर्णननिषेधो नैव तत्र क्रियते । जातिगतानां समूहगतानां वा गुण-दोषाणां वर्णनं तिरस्कारभावनां विना स्यादेवेति निदर्शयन्नाहाऽऽचार्यः -
"ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवञ्चकः । प्रियजातिरनीर्ष्यालुः शरीरी च निरामयः ।। विद्वान् धनी, गुण्यगर्वः, स्त्रीजनश्चाऽपचापलः ।
राजपुत्रः सुचरितः प्रायेण न हि दृश्यते ॥" युक्तानां सङ्गो योग्यैरेव वर्यो नाऽयोग्यैरिति तु सर्वे जानन्ति । एतन्निरूपणं त्वाचार्यप्रतिभेत्थं करोति -
"अजयं पङ्कजिन्या हि, राजहंसस्य युज्यते ॥" समर्थेनाऽपि जनेन विरुद्धमाचरणं नैव करणीयमिति शिक्षयत्येवमाचार्यः -
"कार्यं सपौरुषेणाऽपि वणिजा नहि पौरुषम् ॥" गुर्वाज्ञां विना, तामुल्लंघ्य वा सुन्दरं कार्य क्रियमाणमपि न श्लाघास्पदं, वस्तुतस्तु तादृशं कार्य अकार्यमेवेति सूचयितुं वक्ति आचार्यः -
___ "कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लठ्यते ॥" तुच्छो जनोऽपि सतां संसर्गतो महत्त्वमवाप्नुवन् स्वेष्टं साधयतीति सूच्यतेऽनयोक्त्याऽऽचार्येण -
"अयोऽपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥" हीनोऽपि पदार्थः स्वीयहीनताबलेनैवोच्चत्वं प्राप्नुयात् कदाचित्, एतावन्मात्रतस्तस्य हीनता हीयेत, उच्चता च सिद्धयेतेति न मन्तव्यं, एतत् संसूचयन्निव वदत्याचार्यः -
"गिरिशिखरगताऽपि काकपाली,
पुलिनगतैर्न समेति राजहंसैः ॥" जीवनपथे यदि मार्गदर्शको न प्राप्येत, अयोग्यो वा प्राप्येत, तदा यत् स्याज्जीवनस्य तदाह -
__"अन्तरेणोपदेष्टारं, पशवन्ति नरा अपि ॥"
भगवद्गीताया वाक्यमिदं प्रसिद्धमस्ति - "यचदाचरति श्रेष्ठः, तत्तदेवेतरो जनः" । एतमर्थमेव भङ्ग्यन्तरेणाऽऽचार्यः कथयति -
"यत् कुर्वन्ति महान्तो हि, तदाचाराय कल्पते ॥"
२१

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153