Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वस्तुतो मालवमहीपतिना भोजेन विरचितो व्याकरणग्रन्थः सरस्वतीकण्ठाभरणाख्यः सिद्धराजस्य हस्तमागत आसीत् । सम्राट सिद्धराजोऽतिमुदितवान् दृष्ट्वा नयनाभिरामं तत्सर्जनम् । कृतिरेषा राज्ञो मनस्येकां विशिष्टामभिलाषां प्रादुरभावयत् - "यदि धारानगर्या राजैतादृशं ग्रन्थं सृष्ट्वाऽमरत्वमाप्नुयात्, तहहमपि केनाऽपि गुर्जरविदुषाऽस्मादप्युत्तमं ग्रन्थं मदीयनामयुक्तं विरचय्याऽमरतां कथं न प्राप्नुयाम्" इति ।
परामर्शबीजमिदं राज्ञा राजसमज्यायामाह्वानपूर्वकं प्रकटीकृतम् । यत: ‘सर्वे जनास्सन्ति महत्त्वाकाङ्क्षाभिः पूर्णाः ।'
सर्वेऽप्यन्ये विद्वन्मन्या विपश्चितो नोत्साहवन्तोऽभूवन् स्वीकर्तुमाह्वानमिदम् । यतस्तैः सुज्ञातं यत् कार्यमिदं दुःसाधतरमस्ति । सर्वान् निस्तेजसो दृष्ट्वा राज्ञा प्रज्ञापुरुषश्रीमद्हेमचन्द्राचार्यो विज्ञप्तो यद् - "यशो मम तव ख्यातिः, पुण्यं च मुनिनायक ! विश्वलोकोपकाराय, कुरु व्याकरणं नवम् ॥" तां भक्तिपूर्णा विज्ञप्तिं श्रुत्वा प्रज्ञाप्रतिभासम्पन्नो हेमचन्द्राचार्य उक्तवान् – “गुर्जरेश ! निश्चिन्तो भव । भवत्प्रार्थनानुरूपं व्याकरणग्रन्थमहमल्पावधौ स्रक्ष्यामि । तवाऽभिलाषोऽवश्यं परिपूर्णो भविष्यति" ।
हर्षोन्मत्तः सिद्धराज उच्चचार - "गुरुदेव ! भवति मे पूर्णविश्वासः । भवानेतदर्थे प्रभविष्णुः । अहमादरपूर्वकं ग्रन्थसर्जनकार्यं भवते समर्पयामि ।"
अभिनवसर्जनं चिकीर्षः श्रीहेमचन्द्राचार्यः कार्यमारब्धवान् त्वरितम् । नैके मासा व्यतीताः । प्रायो वर्षान्ते श्रीहेमचन्द्राचार्योऽवदत् - "राजन् ! तृप्तो भव, तवाऽभीष्टं सम्पन्नम् । अद्य तीव्रपरिश्रमतरौ सपादलक्षमान-भव्यव्याकरणग्रन्थफलं लग्नमस्ति ।"
सन्देशमानन्ददायकं श्रुत्वेमं रणरणकेन सिद्धराजेन तत्क्षणमेव तद्व्याकरणग्रन्थोऽवलोकितः । तस्याऽनुपमा रचनां दृष्ट्वा सिद्धराजस्य मनोमयूरोऽनृत्यत् । अणहिल्लपुरपत्तने सिद्धराजेन तस्याश्चमत्कृतिपूर्णकृतेर्भव्यशोभायात्रा निर्धारिता । समस्तनगरी नववधूसदृशी व्यभूष्यत राज्ञा । सबहुमानेन सिद्धराजेन व्याकरणग्रन्थो हस्त्युपरि विराजितः । जलपूर्णजलधिरिव पौरजनपूर्णा भव्यातिभव्या शोभायात्रा निर्गता । पूतं ग्रन्थरत्नं पूजितं लोकैः स्वर्णरजतपुष्पैः । ग्रन्थसन्मानार्थमैतिहासिकमहोत्सवः कृतः । सिद्धराजजयसिंह हेमचन्द्राचार्ययोः स्मृत्यर्थं ग्रन्थाभिधानं 'सिद्धहेमचन्द्रशब्दानुशासनम्' इति कृतम् । हेमचन्द्राचार्यस्याउनुपमप्रज्ञाद्योतकेन तेन ग्रन्थेन जगन्नभोमण्डले जिनशासनस्य गौरवपताकोच्चैः स्पन्दमानाऽभवत् ।
अतुलपुण्यस्य तीव्रतमप्रज्ञायाश्च प्राबल्याद् हेमचन्द्राचार्यानां जीवनाकाशमेतादृशैस्त्वनेकप्रसङ्गतारकैर्व्यराजत । वयं तान् सर्वान् प्रसङ्गान् युगपदनुमोदयितुं सूरिहेमचन्द्रेभ्यस्तैरेव रचितस्य वीतरागस्तवग्रन्थस्य श्लोकपङ्क्ति प्रयुज्य विरमामोऽत्रैव यद् - 'महतां काऽपि वैदुषी ?'
१०५

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153