Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ वि मिच्छंधयारत्तो मा भमंतु भीमे भवगहणे' - इमेयारूवा भावदया ताणं अरिहंताणं अरहंताणं अरुहंताणं भगवंताणं विज्जइ, इणमो य भावदया ताणं जगवल्लहाणं अणाहणाहाणं अरिहंताणं 'अरिहंतत्तणं अत्थि, एसा सव्वजीवसंजीवणी सव्वचिंताचूरणी भावदया अरिहंतत्तरूवेण सव्वेसु सव्वेसु अरिहंतेसु वट्टइ च्चिय जेणं ते अभयदाणसहावा अभयवंता अभयदिता य जगजीवजोणी जगाणंदाय जायंति... जयंम्मि जयंति, अओ तं अरिहंताणं अरिहंतत्तणं सिवकारणं सिवरूवयं सिवफलयं सव्वया सव्वहा सिवाहिट्ठियं'ति, एवंविहं 'अरिहंतत्तं परमतत्तं'ति निययहिययमंदिरे झाएयव्वं-जहा एतं अरिहंतत्तं चिय सम्मं सत्तं सव्वसत्तहितं सव्वलोअईसरं, जओ तं च्चिय सव्वसुक्खनियाणं, नऽन्नं, तं च्चिय तिलोकस्सेक्कमेव सक्खं परुक्खं ईसरत्तं ति, तया कलिकालसव्वण्णुणो चरणणलिणलीणो सिस्सो सक्कयभासानिउणो सिरिमहिंदसूरिंदो मिव सिरिमहिंदनाम सूरिंदो गहिय अरिहंतत्तवक्खाणपरमत्थो चवइ - भयवं ! कल्लं किल सयमेव विरइए त्ति सक्कभासाविहूसिए तिसट्ठीपुरिसचरिए महाकव्वे इणमेव अत्थं मंगलसिलोगरूवेणं निरूविअं अत्थि, - जहा - सकलार्हत्प्रतिष्ठान-मधिष्ठानं शिवश्रियः । भू-र्भुवः-स्वस्-त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥१॥ इति । २०३/बी, एकता एवन्यु, बेरेज रोड, वासणा, अहमदाबाद. अन्यदा हेमचन्द्रचार्येषु राजसभायामागच्छत्सु सत्सु वामराशिर्भरटकस्तानुद्दिश्य निन्दाश्लोकमाह यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः । नासावंशनिरोधनाद् गिणिगिणीपाठप्रतिष्ठास्थितिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ।। श्रुत्वैतत् स्मिताननैराचार्यैस्तत्पाश्र्वं गत्वा मधुरस्वरेण कथितं - "विद्वद्वर्य ! उत्तमोऽयं श्लोको भवता कल्पितः, किन्तु त्रुटिरेका परिमार्जनीयाऽस्ति । 'हेमडसेवड' - इत्यस्य स्थाने 'सेवडहेमड' इति कर्तव्यं, यतो विशेषणं सर्वदा पूर्वमेव पठ्यते' । एतदाकर्ण्य वामराशिस्त्रपाधोमुखो जातः, सभासदश्चाऽऽचार्याणां समत्वं गाम्भीर्यं च दृष्ट्वा विस्मयं प्राप्ताः । (प्रबन्धचिन्तामणिः) १०७

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153