Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ कविकीनाशसूक्तम्, स्वराष्ट्रविजयः, वैदिकं राष्ट्रगीतं चेति शीर्षकेषु वेदमन्त्राणामर्थः प्रतिपादितः । ग्रन्थादौ 'वेदमहत्त्वे' सप्तत्रिंशदधिकशतश्लोकेषु वेदविषयकान् स्वकीयान् विचारान् प्रस्तौति ग्रन्थकारः । ग्रन्थात् प्राक् शोभन्ते डा० अभिराजराजेन्द्रमिश्र-प्रो. वेम्पटिकटम्बशास्त्रि-शिवजी उपाध्याय-कमलेशदत्तशास्त्रिमहाभागानाम् आशीर्वचांसि । वर्तमाने वैज्ञानिके युगे वेदानामध्ययनस्य किमपि प्रयोजनमस्ति, न वेति शङ्कायाः समाधानं सम्यग् विधीयतेऽत्र ग्रन्थकृता । वेदेषु समाजवादः, समभावः, सत्यनिष्ठता, भौतिकविज्ञानं, गणितं, राष्ट्रभावना, दर्शनं, नीतिः, काव्यं, कलाश्चेत्यादिविषयाणामुत्सो विराजते । वेदानां परिशीलनाय ग्रन्थकारो नास्तिकान् संबोधयति - 'स्तुतिः समेषाञ्च मतं समेषां समानमन्त्रत्वसमानभागः । सहोक्तिभावश्च सहैव यानं वेदेषु साम्यस्य विशिष्टमूलम् ।। अथर्ववेदे पृथिवी स्तुताऽस्ति सा धर्मभाषाबहुला तथोक्ता । भाषासु धर्मेषु समानभावो वेदेषु दृष्टः प्रथमं समन्तात् ॥ हे नास्तिका बुद्धियुता भवन्तो वेदानवश्यं परिशीलयन्तु । सम्यक् परीक्ष्याऽपि विविच्य सम्यक्, सम्यक् मतं स्वं परिचारयन्तु ॥' (वे०, पृ. २६-२७) यद्यपि प्राच्यैस्तथा पाश्चात्त्यैर्विपश्चिद्भिर्व्याख्यातं विचिन्तितं च वैदिकं साहित्यं तु नितरां विपुलतरं विद्यते, तथाऽप्यत्र तस्य कानिचन तान्येव सूक्तानि मन्त्रा वा मनोहरैः पद्यैः स्वैरं व्याख्याताः, येषामाधुनिकचिन्तनधारायां सकलसृष्टेः सम्यग्विकासस्य विवर्धनाय, समाजस्य लोकस्य च हितायाऽतितरामपेक्षा विद्यते। अद्य सर्वे समाजे समतां समाजवादं धर्मनिरपेक्षतां परिवेश-परिरक्षणं नारीप्रतिष्ठां वैज्ञानिकी दृष्टिमार्थिकी प्रगति चाऽभिलषन्ति । एतत्सम्बद्धा विषमा ग्रन्थेऽस्मिन् संकलिताः । ऋषयो नूतनाम् विचारान् कामयन्ते 'नवीनानां विचारणां स्वागते प्रस्तुतः सदा । प्राचीनप्रतिबद्धानां समुन्मोचनवाञ्छकः ॥ सद्योजाता विचारा ये सद्योजाता जनास्तथा । जगत्यन्तलिप्तानां प्रभुतावर्धने क्षमाः ॥' (वे०, पृ. ३५-३६) मीमांसकैर्वेदानां नित्यत्वमपौरुषेयत्वं चाऽङ्गीक्रियते किन्तु ग्रन्थकारस्तेषां मतं तथैव नाऽङ्गीकरोति । सोऽन्यथा वेदानामपौरुषेयतां प्रतिपादयति । तद् यथा - 'समाजस्य कृतिः सैषा, समाजायाऽस्ति सञ्चिता । कर्ता भोक्ता जनो नैकः, तदर्थेऽपौरुषेयता ॥' (वे० पृ. ६) ११६

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153