Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ कथा महादानम् मुनिधर्मकीर्तिविजयः एकस्मिन् ग्रामे केचिज्जना विद्यालयं प्रस्थापयितुमुद्यमवन्त आसन् । तत्राऽपि प्राध्यापकः श्रीमहेशभाईमहोदयस्तु तदर्थं परिश्रममविगणय्य प्रयतते स्म । केचिद् ग्रामाग्रण्यो न शिक्षणे, अपि तु राजकार्ये रुचिवन्त आसन् । ततस्ते सहजतया नाऽनुमतिं ददति स्म । तथाऽपि महेशभाईमहोदयस्याऽतीवपरिश्रमेण वाक्चातुर्येण चाऽनिच्छयाऽपि ते ग्रामाधीशाः स्वीकृतिं दत्तवन्त आसन् । तत्रत्यैर्ग्रामजनैरन्यैश्चाऽपि कार्यकरणेन धनं सम्पादयितुं बहु साहाय्यं दत्तम् । तथाऽपि लक्षमेकं रूप्यकाणामिदानीमपि आवश्यकमासीत्, यतो नूतनविद्यालयस्य स्थापनायां विशेषतो धनमावश्यकमासीत् । एतेन कारणेन किं करणीयं, कुत आनेयम् - इति चिन्ताकुल आसीन्महोदयः । तदा सहसैवैकः पङ्गुः भिक्षुक आगतवान् | अञ्जलिं कृत्वा तेन भिक्षुकेण नमस्कारः कृतः । स महोदयस्तस्मै रूप्यकमेकं दातुं यावच्चिन्तयति तावदेव स भिक्षुक उक्तवान् " महोदय ! विद्यालये दानरूपेण किञ्चिद् दातुमिच्छामि किं भवान् स्वीकरिष्यति ?" साश्चर्यं महोदयेन पृष्टम् - किं दास्यते भवता ? भिक्षुको जगाद - महोदय ! मया सहाऽऽगच्छतु । न कस्यचिदपि हृदयं सन्तापनीयमिति चिन्तयित्वा तेन भिक्षुकेण सह सकौतुकं स गतवान् । निम्नजना यत्र वसन्ति तादृशे स्थाने एकस्मिन् लघावुटजेऽवसत् सः । तत्र द्वावपि गतवन्तौ । भिक्षुकेणोक्तं - महोदय ! आगच्छतु । भिक्षुकस्य गृहे किं स्यात् ? किं दास्यत्येषः ? इति चिन्तयन्नुटजे प्रविष्टवान् । भिक्षुकेणोटजस्यैकः कोणः खनितः । तत एकः कुम्भो निष्कासितः । तत्कुम्भात् पञ्चशतं रूप्यकाणि बहूनि कागदानि च बहिरानीतानि । सर्वमपि मिलित्वा पञ्चत्रिंशत् - शताधिकं लक्षमेकं रूप्यकाणि जातानि । “एतानि गृह्णातु, विद्यालयस्य स्थापनायामुपयोक्तव्यानि" इत्युक्तं भिक्षुकेण । महोदयो गदितवान् - भवान् किं करिष्यति ? भिक्षुकेण व्याकृतम् - एतानि न मामकान्यपि तु समाजस्यैव । अतस्तदर्थमेवोपभोक्तव्यानि । अहं त्वेकाकी ! न मम कोऽपि परिवारोऽस्ति । यावज्जीविष्यामि तावद्भिक्षां याचिष्ये । अतोऽलं चिन्तया । एतच्छ्रुत्वा महोदयस्तु चकितवान् । तेन पृष्टम् - विद्यालये शिलालेखे किं नाम लेखनीयमस्ति ? भिक्षुकः कथितवान् महोदय ! अस्माकं भिक्षुकाणां किं नाम स्यात् ? भिक्षुक एव, किन्तु 'भारतस्य भाविनागरिकेभ्यो भिक्षुकेण दत्त एष उपहार:' इत्युल्लेखनीयम् । भिक्षुकस्य देहे दानवीरो भामाशाहोऽस्ति इति चिन्तयन् गतवान् महोदय: । 44 ११८

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153