Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 145
________________ पूज्याचार्यवर्यश्रीविजयनन्दनसूरिमहाराजानां पुण्यस्मृतौ तेभ्यश्चाऽञ्जलिरूपेण रोपितोऽयं नन्दनवनकल्पतरुः सुखं सुखेन प्रवृद्धिं गतोऽस्तीति तोषप्रदम् । अत्र प्रथमं तावद् मम सहवर्तिनौ मुनिप्रवरौ मुनिश्रीधर्मकीर्तिविजय-मुनिश्रीकल्याणकीर्तिविजयमहाराजौ सादरं स्मरामि यत् तयोरुत्साहबलेनैव सामयिक एष इयती भुवं प्राप्तः । यत आरम्भशूरप्रकृतिकोऽहं बहुशो मन्दोत्साहोऽपि सञ्जातोऽस्म्यस्मिन् कार्ये किन्तु साग्रहं सप्रेम च तौ मां सम्प्रेर्य योजितवन्तौ । मम योगदानं त्वत्र केवलं कस्याचिदन्यथासिद्धस्य योगदानेन तुल्यमेवाऽस्ति, अतः कार्यस्याऽस्य यशोभागिनौ वस्तुतस्तु तौ द्वावेव, अहं तु केवलमानन्दभागेव । तेन च सन्तोषोऽप्यस्ति स्म । अर्थतस्य समग्रस्याऽपि कार्यस्य साफल्यस्य यशसश्च ये मूलं सन्ति ते पूज्यपादगुरुवरा आचार्यश्रीविजयशीलचन्द्रसूरीश्वराः कथमत्र विस्मर्तव्याः ? वाक्यमेकं कुत्रचित् पठितमासीत् - "यो व्यक्तेऽङ्गलिनि र्देशं कुरुतेऽव्यक्ते च हस्तं गृहीत्वा चालयति स गुरुः ।" एतादृशं हि गुरुत्वं पूज्यपादानामस्माभिः सततमनुभूतम् । अस्मिन् कार्येऽपि पूज्यपादैरलिनिर्देशं हस्तग्रहणं चोभयमपि कृतमेव । तच्चाऽद्याऽप्यनुभूयत एव । यदा हि पूज्यपादैः कार्यमेतन्निर्दिष्टं तदा स्थूलफलाकाङ्क्षि मनो विकल्पतरङ्गैर्दोलायमानं जातम् - क एनत् सामयिकं पठिष्यति ? कीदृशः प्रतिभावः प्राप्स्यते ? को वा लाभो भविष्यति ? - इत्यादि । गुरुभगवतामग्रे निवेदितमपि सर्वमेतत्, किन्तु – “अलमेतादृशैविकल्पैः । नैतद् वयमन्यस्य कस्याऽपि कृते कुर्महे । केवलं स्वाध्याय एवाऽत्र लक्ष्यं लाभश्चाऽस्माकम् ।" - प्रत्युत्तरेणाऽनेन सर्वेऽपि तर्काः कुतर्का वा विलीना जाताः । कार्य प्रारब्धं प्रगतिश्च सर्वप्रत्यक्षा एव । अतो यत्किमपि यशः साफल्यं वाऽनेनोपलब्धं तत् सर्वमपि तेषां चरणकमलयोः अञ्जलिरूपेण सादरमद्य समर्पयामो वयम् । अभिज्ञानशाकुन्तलस्य श्लोकोऽयं मम हृदयभावं स्फुटं व्यनक्ति । तदुल्लेखं कृत्वा विरमाभि सिद्ध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत् सहस्रकिरणं धुरि नाऽकरिष्यत ? || इति । १४०

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153