SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कथा महादानम् मुनिधर्मकीर्तिविजयः एकस्मिन् ग्रामे केचिज्जना विद्यालयं प्रस्थापयितुमुद्यमवन्त आसन् । तत्राऽपि प्राध्यापकः श्रीमहेशभाईमहोदयस्तु तदर्थं परिश्रममविगणय्य प्रयतते स्म । केचिद् ग्रामाग्रण्यो न शिक्षणे, अपि तु राजकार्ये रुचिवन्त आसन् । ततस्ते सहजतया नाऽनुमतिं ददति स्म । तथाऽपि महेशभाईमहोदयस्याऽतीवपरिश्रमेण वाक्चातुर्येण चाऽनिच्छयाऽपि ते ग्रामाधीशाः स्वीकृतिं दत्तवन्त आसन् । तत्रत्यैर्ग्रामजनैरन्यैश्चाऽपि कार्यकरणेन धनं सम्पादयितुं बहु साहाय्यं दत्तम् । तथाऽपि लक्षमेकं रूप्यकाणामिदानीमपि आवश्यकमासीत्, यतो नूतनविद्यालयस्य स्थापनायां विशेषतो धनमावश्यकमासीत् । एतेन कारणेन किं करणीयं, कुत आनेयम् - इति चिन्ताकुल आसीन्महोदयः । तदा सहसैवैकः पङ्गुः भिक्षुक आगतवान् | अञ्जलिं कृत्वा तेन भिक्षुकेण नमस्कारः कृतः । स महोदयस्तस्मै रूप्यकमेकं दातुं यावच्चिन्तयति तावदेव स भिक्षुक उक्तवान् " महोदय ! विद्यालये दानरूपेण किञ्चिद् दातुमिच्छामि किं भवान् स्वीकरिष्यति ?" साश्चर्यं महोदयेन पृष्टम् - किं दास्यते भवता ? भिक्षुको जगाद - महोदय ! मया सहाऽऽगच्छतु । न कस्यचिदपि हृदयं सन्तापनीयमिति चिन्तयित्वा तेन भिक्षुकेण सह सकौतुकं स गतवान् । निम्नजना यत्र वसन्ति तादृशे स्थाने एकस्मिन् लघावुटजेऽवसत् सः । तत्र द्वावपि गतवन्तौ । भिक्षुकेणोक्तं - महोदय ! आगच्छतु । भिक्षुकस्य गृहे किं स्यात् ? किं दास्यत्येषः ? इति चिन्तयन्नुटजे प्रविष्टवान् । भिक्षुकेणोटजस्यैकः कोणः खनितः । तत एकः कुम्भो निष्कासितः । तत्कुम्भात् पञ्चशतं रूप्यकाणि बहूनि कागदानि च बहिरानीतानि । सर्वमपि मिलित्वा पञ्चत्रिंशत् - शताधिकं लक्षमेकं रूप्यकाणि जातानि । “एतानि गृह्णातु, विद्यालयस्य स्थापनायामुपयोक्तव्यानि" इत्युक्तं भिक्षुकेण । महोदयो गदितवान् - भवान् किं करिष्यति ? भिक्षुकेण व्याकृतम् - एतानि न मामकान्यपि तु समाजस्यैव । अतस्तदर्थमेवोपभोक्तव्यानि । अहं त्वेकाकी ! न मम कोऽपि परिवारोऽस्ति । यावज्जीविष्यामि तावद्भिक्षां याचिष्ये । अतोऽलं चिन्तया । एतच्छ्रुत्वा महोदयस्तु चकितवान् । तेन पृष्टम् - विद्यालये शिलालेखे किं नाम लेखनीयमस्ति ? भिक्षुकः कथितवान् महोदय ! अस्माकं भिक्षुकाणां किं नाम स्यात् ? भिक्षुक एव, किन्तु 'भारतस्य भाविनागरिकेभ्यो भिक्षुकेण दत्त एष उपहार:' इत्युल्लेखनीयम् । भिक्षुकस्य देहे दानवीरो भामाशाहोऽस्ति इति चिन्तयन् गतवान् महोदय: । 44 ११८
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy