SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ वेदार्थप्रतिपादने स सनातनी श्रुतिसूत्रपरम्परां पाश्चात्त्यपण्डितानां नवीनां वा पद्धतिमपि न गृह्णाति । एकमुदाहरणमत्र द्रष्टव्यं विद्वद्वर्यैः चिन्तानीयाऽस्ति व्याख्येयम् । 'ब्राह्मणोऽस्य मुखमासीद बाह संरक्षकः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥' (ऋ० १०।९०।१२, शु.प. ३११११, अथर्व० १९।६।६, तै० आ० ३।१३।५) इति मन्त्रस्य व्याख्याने तस्य नवीना सामाजिकी दृष्टिरित्थं विराजते - 'चिन्तकोऽस्य मुखं जातः, बाहू संरक्षकः कृतः । व्यापारी चोरूरूपोऽभूत्, सेवकश्चालके पदे ॥' (वे०, पु. पृ० ४३) एवमन्यत्राऽपि तस्य वैदिकानां शब्दानां नवा अर्था विराजन्ते । एते अर्थाः वेदं प्रति तस्याऽऽधुनिकी विचारधारां प्रस्तुवन्ति । अनेन वेदानामध्ययनस्याऽभिनवा वाञ्छा समुत्पाते । ग्रन्थस्य मुद्रणं यद्यपि भव्यतरं विद्यते, तथापि कानिचित् स्खलितानि व्यथयन्ति । तदयथा - अग्निसूक्ते (वे०, पृ. ५९) 'पूर्वेषां सदृषीणां या वन्दनीयाग्निदेवता । नवानामपि कन्याऽस्ति, सा देवानत्र चाऽऽनयेत् ॥' अत्र 'कन्या' इति पदं चिन्तनीयमस्ति । मम मतौ 'वन्द्या' इति पाठः स्यात् । ऋग्वेदे कथमपि 'अग्निदेवता' ऋषीणां कन्या भवितुं न शक्नोति । यस्य मन्त्रस्य रूपान्तरमत्र वर्तते, तस्यार्थे 'कन्या' इति पदस्याऽवकाशो नास्ति । (द्र० ऋ० १।१।२) 'अग्नि: पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवा इह वक्षति ।।) अस्य ग्रन्थस्य हिन्दीरूपान्तरं रम्यं वर्तते, किन्तु सन्दर्भेऽस्मिन् रूपान्तरकारेणाऽपि किमपि चिन्तनं न कृतम् । एवमन्यत्र मुद्रणत्रुटिश्चिन्त्येत । ग्रन्थान्तेऽनूदितं वैदिकं राष्ट्रगीतं नितरामभिनन्दनीयमस्ति, ग्रन्थकृतश्च प्रकृष्टां राष्ट्रभक्तिं प्राकाश्यं नयति । ग्रन्थोऽयं न केवलं संस्कृतज्ञानाम्, अपि तु समेषां राष्ट्रभक्तानां चिन्तकानां लोकहितनिरतानां च सङ्ग्राह्या सम्पत्तिरस्ति-वेदस्य गौरवस्य विज्ञानाय । यद्यत्र ते मन्त्रा अपि संकलिता भवेयुः, येषामर्थोऽत्र शोभते, तर्हि ग्रन्थस्याऽस्य विशिष्टो महिमा स्यात् । जयतु संस्कृतं संस्कृतिश्च । मनीकापूरा, सोरामः, प्रयागः, उ०प्र०, २१२५०२ ११७
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy