SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कविकीनाशसूक्तम्, स्वराष्ट्रविजयः, वैदिकं राष्ट्रगीतं चेति शीर्षकेषु वेदमन्त्राणामर्थः प्रतिपादितः । ग्रन्थादौ 'वेदमहत्त्वे' सप्तत्रिंशदधिकशतश्लोकेषु वेदविषयकान् स्वकीयान् विचारान् प्रस्तौति ग्रन्थकारः । ग्रन्थात् प्राक् शोभन्ते डा० अभिराजराजेन्द्रमिश्र-प्रो. वेम्पटिकटम्बशास्त्रि-शिवजी उपाध्याय-कमलेशदत्तशास्त्रिमहाभागानाम् आशीर्वचांसि । वर्तमाने वैज्ञानिके युगे वेदानामध्ययनस्य किमपि प्रयोजनमस्ति, न वेति शङ्कायाः समाधानं सम्यग् विधीयतेऽत्र ग्रन्थकृता । वेदेषु समाजवादः, समभावः, सत्यनिष्ठता, भौतिकविज्ञानं, गणितं, राष्ट्रभावना, दर्शनं, नीतिः, काव्यं, कलाश्चेत्यादिविषयाणामुत्सो विराजते । वेदानां परिशीलनाय ग्रन्थकारो नास्तिकान् संबोधयति - 'स्तुतिः समेषाञ्च मतं समेषां समानमन्त्रत्वसमानभागः । सहोक्तिभावश्च सहैव यानं वेदेषु साम्यस्य विशिष्टमूलम् ।। अथर्ववेदे पृथिवी स्तुताऽस्ति सा धर्मभाषाबहुला तथोक्ता । भाषासु धर्मेषु समानभावो वेदेषु दृष्टः प्रथमं समन्तात् ॥ हे नास्तिका बुद्धियुता भवन्तो वेदानवश्यं परिशीलयन्तु । सम्यक् परीक्ष्याऽपि विविच्य सम्यक्, सम्यक् मतं स्वं परिचारयन्तु ॥' (वे०, पृ. २६-२७) यद्यपि प्राच्यैस्तथा पाश्चात्त्यैर्विपश्चिद्भिर्व्याख्यातं विचिन्तितं च वैदिकं साहित्यं तु नितरां विपुलतरं विद्यते, तथाऽप्यत्र तस्य कानिचन तान्येव सूक्तानि मन्त्रा वा मनोहरैः पद्यैः स्वैरं व्याख्याताः, येषामाधुनिकचिन्तनधारायां सकलसृष्टेः सम्यग्विकासस्य विवर्धनाय, समाजस्य लोकस्य च हितायाऽतितरामपेक्षा विद्यते। अद्य सर्वे समाजे समतां समाजवादं धर्मनिरपेक्षतां परिवेश-परिरक्षणं नारीप्रतिष्ठां वैज्ञानिकी दृष्टिमार्थिकी प्रगति चाऽभिलषन्ति । एतत्सम्बद्धा विषमा ग्रन्थेऽस्मिन् संकलिताः । ऋषयो नूतनाम् विचारान् कामयन्ते 'नवीनानां विचारणां स्वागते प्रस्तुतः सदा । प्राचीनप्रतिबद्धानां समुन्मोचनवाञ्छकः ॥ सद्योजाता विचारा ये सद्योजाता जनास्तथा । जगत्यन्तलिप्तानां प्रभुतावर्धने क्षमाः ॥' (वे०, पृ. ३५-३६) मीमांसकैर्वेदानां नित्यत्वमपौरुषेयत्वं चाऽङ्गीक्रियते किन्तु ग्रन्थकारस्तेषां मतं तथैव नाऽङ्गीकरोति । सोऽन्यथा वेदानामपौरुषेयतां प्रतिपादयति । तद् यथा - 'समाजस्य कृतिः सैषा, समाजायाऽस्ति सञ्चिता । कर्ता भोक्ता जनो नैकः, तदर्थेऽपौरुषेयता ॥' (वे० पृ. ६) ११६
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy