________________
ग्रन्थसमीक्षा
'वेदमहत्त्वम्' (हिन्दी-अनुवादसहितम्)
डा. रूपनारायणपाण्डेयः
प्रणेता : डा. राजेन्द्रप्रसादपाण्डेयः अनुवादकः डॉ. उदयशङ्करझाः प्रकाशकः शारदासंस्कृतसंस्थान, सी २६/५९, जगतगञ्ज, वाराणसी, २२१००२
प्र. सं. - २००९ ख्रि०, २०६५ वि.सं., पृ. सं. २८+२०८, मूल्यम् - रू. ४००/
वैदिकधर्मस्य संस्कृतेः परम्परायाश्च सर्वस्वभूताः सन्ति वेदाः । वेदावबोधाय महर्षिभिर्वे वेदाङ्गानि, दर्शनानि, पुराणानि च विरचितानि । विविधं वेदाः स्कन्दस्वामि-उद्गीथ-वेङ्कटमाधवआनन्दतीर्थ-आत्मानन्द-सायण-उनट-महीधर-हलायुध-अनन्ताचार्य-भट्टभास्करमिश्र-माधव-भरतस्वामिनीलकण्ठचतुर्धर-दयानन्द-सातवलेकर-अरविन्द-करपात्रस्वामिप्रभृतिभिराचार्यैर्व्याख्याताः । वेदस्य चरमे भागे जगद्गुरुशङ्कराचार्य-रामानुजाचार्यादीनां भाष्याणि नितरां राजन्ते । पाश्चात्यपण्डितैः ओल्डेनबर्गविल्सन-राथ-ऐसेन-रोअर-ग्रासमान-कीथ-ग्रिफिथ-मैक्समूलर-लुडविग-वेबर-ईग्लिङ्ग-स्टेवेन्सनकालण्ड-गार्बे-ग्रास्ट्रा-एटल-मैकडानलप्रभृतिभिरपि वेदस्य तात्पर्य स्वकीयविचारधारया विचिन्तितम् । अद्याऽपि वेदार्थावबोधने विद्वांसः प्रयतन्ते । प्रयत्नेऽस्मिन् पद्यमयो वेदार्थः डा० राजेन्द्रप्रसादपाण्डेयेन 'वेदमहत्त्वम्' इति ग्रन्थे प्रास्तूयत ।
अस्मिन् ग्रन्थे - शान्तिपाठः, स्वस्तिपाठः, शिवसङ्कल्पसूक्तम्, पुरुषसूक्तम्, संज्ञानसूक्तम्, प्रजापतिसूक्तम्, विश्वेदेवासूक्तम्, वाक्सूक्तम्, पृथ्वीसूक्तम्, उषस्सूक्तम्, सूर्यसूक्तम्, अन्नसूक्तम्(क), श्रद्धासूक्तम्, नासदीयसूक्तम्, रुद्रशान्तिसूक्तम्, सर्वार्पणसूक्तम्, सुजीवनसूक्तम्, वीरसूक्तम्, सत्कर्मफलसूक्तम्, अक्षसूक्तम्, ईशावास्योपनिषद्, अभयसूक्तम्, प्रदूषणमुक्तिसूक्तम्, दीर्घायुष्यसूक्तम्, विश्वकर्मसूक्तम्, वृष्टिसूक्तम्, ब्रह्मौदनसूक्तम्, अन्नसूक्तम्(ख), वायुहस्तस्पर्शसूक्तम्, स्त्रीमहिमा, पत्नीप्रेम, रतिसूक्तम्, वृषभकृषीवलसूक्तम्,
११५