SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ किन्तु तान् बालकान् प्रेम्णा वात्सल्येन चैव बोधयामि । अस्माकं शालायां कदाचिदपि कठोरवाण्यास्तुच्छकारस्योच्चैराक्रोशस्य क्रोधस्य वा प्रयोगो नैव भवति, केवलं प्रेम्णा, धैर्येण, प्रशान्त्या चैव तैः सह व्यवहियते । प्रेम्णा किं किं न भवति ? चेतन ! किं कथयामि ? यदा 'अजाहरा'तीर्थमध्ये महोत्सवः प्रचलित आसीत् तदाऽस्माकं समक्षमैतैर्बालकैर्नृत्यं कृतम् । यथा हस्ताङ्गल्या स्थाली वर्तुलाकारेण भ्रामयन्ति जनास्तथैकेन बालकेन पादस्योपरि त्रिपद्या भ्रमणं कारितम् । एवं मन्दबुद्धिजना अपि विविधां प्रवृत्तिं कुर्वन्ति । सर्वेषां जनानामात्मनि प्रचण्डशक्तिरस्त्येव केवलं तां शक्तिमदघाटयितमेव केनाऽपि प्रयत्नः करणीयः स्यात् । पितृभ्यां "ये बालका मन्दबुद्धयो मूर्खाश्चे"ति उपेक्षितास्त एव बालकाः कस्यचिदपि प्रेम्णः साहाय्येन स्वजीवनं निर्वोढुं शक्ता जाताः । अद्य गृहे गृहे क्लेशो वर्तते । न केऽपि सुखिनः सन्ति । अत्राऽपि कारणमस्ति - प्रेम्णो वात्सल्यस्य चाऽभावः । यदि सर्वेऽप्यन्येषामपराधं विस्मृत्य चित्तस्थितमुपेक्षादिकं विहाय प्रेमपूर्वकं व्यवहरेयुस्तहि सर्वत्र सुखं शान्तिश्च प्रसरेयुः । सर्वेऽपि जनाः प्रेमाऽभिलषन्ति, मां प्रेम्णाऽऽह्वयेयुः - इति सर्वेऽपीच्छन्ति, किन्तु न केऽपि प्रेम दातुमन्येभ्य इच्छन्ति । बन्धो ! अद्य केचित् परम्परावादिनस्तु प्रेमशब्दं निशम्य द्विषन्त्युद्विजन्ति च । “महत् पापं कृतं खलु" इति मनसिकृत्य प्रेमशब्दमुपेक्षन्ते । एतैर्जनैः प्रेमशब्दस्य महत्तां न्यूनीकृत्यैष शब्दोऽत्यन्ततुच्छशब्दरूपेण प्रस्थापितः, किन्त्वेतत्तु निश्चितमस्ति यत्, प्रेम्णो वात्सल्यस्य च विस्तारं विना न केषाञ्चिदपि विकासः शक्योऽस्ति । प्रेम एवाऽऽत्मिकं विकासस्य प्रथमं सोपानमस्ति । त्वं जानास्येव प्रत्येकं तीर्थङ्करः पूर्वस्मिन् तृतीये भवे - शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ इति भावनयैव तीर्थङ्करनामकर्मोपार्जयति । 'शिवमस्तु सर्वजगतः' नाम प्रेम्णो नितरां विकासः । बुद्ध-कृष्ण-राम-ईशुख्रिस्त-अल्लाह-इति ये येऽन्येऽपि महापुरुषा जातास्ते ते सर्वेऽपि प्रेम्णो विस्तारेणैव महापुरुषत्वमवाप्ताः - इति न कदापि विस्मर्तव्यम् । अन्ते, त्वमपि तव चित्ते स्थितं प्रेमोज्जागरय । प्रथमं गृहजनान् पश्चात् क्रमशो मित्रजनान्, प्रातिवेश्मिकान, नगरजनान् च प्रेम कृत्वाऽऽत्मिकविकासस्य मार्गे उन्नतिं साधय - इत्यभिलाषा । ११४
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy