________________
तथा ते हृदयेनाऽपि तवाऽधीना भवन्ति । क्रूराः शत्रवश्च जना अपि प्रेम्णा वात्सल्येन चाऽधीना भवन्ति । तथाऽपि न जाने किमर्थं वयं कांश्चिदपि जनान् प्रेम्णा नाऽऽह्वातुं शक्नुमः, न च मधुरवाक्यानि वक्तुं शक्नुमः । निरन्तरं क्लेश-सन्ताप-कटुतादिरूपाग्निदाहेन वयं प्रज्वलामः ।।
बन्धो ! कोकिलस्य काकस्य च मध्ये को भेदः? द्वयोर्न कोऽपि किमप्यस्मभ्यं ददाति । तथाऽपि कोकिलोऽस्मद्भ्यो रोचते, काकस्त्वप्रियो भवति । अत्र कारणमेतदेव यत्, कोकिल: प्रियकरं वचनं वदति, काकः सदाऽप्रियमेव वक्ति । एवं प्रियवचनेन प्रेम्णा चाऽशक्यमपि शक्यं भवति । अद्यैवैकः प्रसङ्गः श्रुतो मया । सत्यघटनाऽस्त्येषा ।
उन्नतपुरे (उनानगरे) एको बालो वसति । स सर्वानपि मुखेन दशति । ततो गृहसभ्याः प्रातिवेश्मिकाश्चाऽतीव त्रस्ता जाताः । किं करणीयमिति मुह्यन्ति स्म ते । आङ्ग्लवैद्यचिकित्सा - शान्तिकपौष्टिककर्म-भूतप्रेतपिशाचादिशमनम् - इत्यादिका बहवः प्रयत्नास्तस्य शान्त्यर्थं कृताः, किन्तु ते सर्वेऽपि निष्फला जाताः । अन्ते पितृभ्यां गृहस्य बहिर्भागे एकस्मिन् कोणे स बालको लौहशृङ्खलया बद्धः । दूरत एव जलमन्नं च ददन्ति तस्मै । सोऽपि तत्रैव स्नानं मूत्रादिकं चाऽपि करोति । त्रस्ता गृहजनाः सर्वेऽपि तमुपेक्षन्ते स्म, न च प्रेम्णा वात्सल्येन चाऽऽह्वयन्ति स्म ।
एकः सेवारसिकः शिक्षक उन्नतपुरे वसितुमागतवान् । तेनैका लघुशाला प्रस्थापिता । तत्र मन्दबुद्धीन् बालकान् प्रेम्णा विविधयुक्त्या चाऽभ्यासं कारयति, विना मूल्यं चाऽऽहारादिकमपि कारयति । बालकः स्वबुद्ध्या भोजनं, वस्त्रपरिधानं, स्नानं, योग्यस्थाने च मूत्रादिकं कर्तुं यथा समर्थो भवेत् तथा तस्मै शिक्षणं दीयते तत्र ।
एतेन शिक्षकेन लौहशृङ्खलया बद्धस्य बालकस्य वार्ता श्रुता । स तस्य बालकस्य समीपं गन्तुमुत्कण्ठितो जातः । किन्तु ग्राम्यजनैहजनैश्च निषेधः कृतः । तथाऽपि दिनत्रयानन्तरं सर्वमप्यविगणय्य बालकस्य निकटं गतवान् स शिक्षकः । तत्रत्यैर्जनैः सोपहासमुक्तम् - एकोऽस्तु मन्दबुद्धिरासीदेव, अद्य द्वितीय आगतवान् । सोत्साहं समीपं गत्वा तस्य बालकस्य शिरसि प्रेम्णा शिक्षकेन तु हस्तः प्रसारितः, खादितुं 'बिस्कीट-चाक्लेट' इत्यादिकं दत्तम् । बालकस्त्वतीव प्रसन्नो जातः । तेन बालकेन न दष्टं, न चाऽऽराटिः कृता । शिक्षकेण सहाऽऽनन्देन व्यवहारः कृतः । ततो बालकस्य पितृभ्यामनुमतिं स्वीकृत्य स बालको लौहशृङ्खलया मोचितः । तदा स बालको दशक्षणं यावत्तं शिक्षकमानन्देनाऽऽलिङ्गितवान् । पश्चात् शिक्षकं प्रणम्य रोदितवान् । अन्ते शिक्षकस्तं बालकं स्वशालायामानीतवान् । अद्य प्रायो वर्षत्रयं व्यतीतम् । स बालकः स्वहस्तेन स्नाति भक्षयति च । अथ कदाचिदेव दशति । प्रायः शान्त एव सञ्जातोऽस्ति ।
स शिक्षकोऽस्मत्समीपमागत्योक्तवान् - गुरुवर ! एतादृशास्त्रिंशद् बालका अत्र वसन्ति । सर्वानप्येतदरीत्यैव पालयामि। कदाचित्ते बालकाः क्रोधेन वस्तूनि त्रोटयन्ति, जनान् त्रासयन्ति चाऽपि,
११३