Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
आर्हन्त्यम् (अरिहंतत्तं)
अमृत पटेल:
=
तेणं कालेणं तेणं समए णं अस्सि चेव जंबुद्दीवे दीवे भरहवासस्स दाहिणे अद्धभागे मज्झिमखंडे गुज्जरत्ता नामेणं विसया होत्था ।
तत्थ णं लोगहिए लोगमहिए चोलुक्कवंसे कुमारवालनामधेज्जो राया आसी, परमो आरहंतो, जिणवयणभावियमणो, देवगुरुसंथवमहियवयणो सोऽन्नया कलिकालसव्वण्णुणो सिरिहेमचंदसूरीसरगुरुणो चरणवंदणवत्तियाए गुरुवसहिमहिगओ, तत्थ य देसणावसाणे अवसरं पप्प पमुइयहियएणं वियसियवयणेणं हरिसंसुसमद्दनयणेणं सिरंसि करजुयलेणं दसवत्तं पउणं विरइऊणं विन्नवेइ - जहा भयवं ! कुणसु मे किवं, जेण हं अमिय-अमिय- किवासमियलोगतावाणं महियपावाणं जियभयाणं जिणाणं अमियगुणकित्तणं सुमि, सुत्ता अप्पणो सवणं जिणगुणसुवण्णकित्तणलंकरियं करेमि, दिणाणुदिणं च पुणो पुणो य मणं अमंदपुण्णसंभारभरियं भावेमि, अप्पाणं च जम्मणजायसंजायखेय-क्खोह - विक्खोहविप्पजढं विहामि, कम्मपलिमंथुं च परिमंथामि....
तए णं कुमारपाल भूवालस्स भवमहणं महंतंमणुण्णं मणाहिलासमुदयपव्वयमारोहिऊण दसणकिरणजाल-विद्धंसियघणंधयारं सूरिसूरो - भो ! नरिंद ! इमे खलु जिणिदा सुरिंदविदवंदिया सव्वेसु सत्तजोणिसु समयं सव्वहा निरुवमं भावदयं सुहं वरिसंति - जम्हा एते जिणा अरिहंता खलु सहावओ च्चिय दयामयहियया दयामयवयणा, लोगहिया ते नियं हियमहियं अवहीरिऊण सव्वेसु सत्तेसु सव्वेसु भूसु सव्वेसु जीवेसु सव्वेसु पाणिसु निययं निच्छइयं हियं च्चिय झायंति, 'हियं च तं अहिंसा-संजमतवोमइएणं धम्मेणमेव 'त्ति एगंतं वयंति, धम्मं च तं सयं सययं सम्ममाराहेंति, - जओ परमकारुणिगाणं ताणं अप्पा परमट्ठहियट्ठाणभूओ, मणंसि च तेसिं एसे अज्झत्थिए संकप्पे चितिए वरिवट्टइ - जहा सव्वे अप्पाणा धम्मत्ताणसारक्खिया हवंतु, परे य अप्पे धम्मेण एव रक्खन्तु, रक्खाविन्तु य, धम्मो य विणा अहिंसातो न संभवेइ, अहिंसाए य विणा करुणाभावणं न जायइ, करुणा य मेत्तीभावमइया हि अग्घइ, मेत्ती य सव्वेसु जीवेसु अजीवेसु वा, समत्तभावत्तो जीयंती वट्टइ । अओ - सम्मत्तपरिक्खणत्थं सव्वे सत्तवंता सत्ता संतु – अमियदयामियनुवण्णा परपराभवभावणाविहूणा, परदोसदंसणबंधियनयणा नियगुणवक्खाणमुक्कवयणा, अवि य सव्वेसु भावेसु सम्मं सम्मत्तं राग - दोसरहियत्तं पेच्छंतु मिच्छत्तं च धियं धिसणं मइं बुद्धिं जहंतु, जेण य गुणं गुणमेव, दोसं दोसमेव निरिक्खंतु, देवं तु देवं, न अदेवं देवं, गुरुं तु गुरुं, न अगुरुं गुरुं, धम्मं तु धम्मं, न अधम्मं धम्मं जाणंतु वा माणंतु वा, जेण जीवा सव्वे
१०६

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153