SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः आर्हन्त्यम् (अरिहंतत्तं) अमृत पटेल: = तेणं कालेणं तेणं समए णं अस्सि चेव जंबुद्दीवे दीवे भरहवासस्स दाहिणे अद्धभागे मज्झिमखंडे गुज्जरत्ता नामेणं विसया होत्था । तत्थ णं लोगहिए लोगमहिए चोलुक्कवंसे कुमारवालनामधेज्जो राया आसी, परमो आरहंतो, जिणवयणभावियमणो, देवगुरुसंथवमहियवयणो सोऽन्नया कलिकालसव्वण्णुणो सिरिहेमचंदसूरीसरगुरुणो चरणवंदणवत्तियाए गुरुवसहिमहिगओ, तत्थ य देसणावसाणे अवसरं पप्प पमुइयहियएणं वियसियवयणेणं हरिसंसुसमद्दनयणेणं सिरंसि करजुयलेणं दसवत्तं पउणं विरइऊणं विन्नवेइ - जहा भयवं ! कुणसु मे किवं, जेण हं अमिय-अमिय- किवासमियलोगतावाणं महियपावाणं जियभयाणं जिणाणं अमियगुणकित्तणं सुमि, सुत्ता अप्पणो सवणं जिणगुणसुवण्णकित्तणलंकरियं करेमि, दिणाणुदिणं च पुणो पुणो य मणं अमंदपुण्णसंभारभरियं भावेमि, अप्पाणं च जम्मणजायसंजायखेय-क्खोह - विक्खोहविप्पजढं विहामि, कम्मपलिमंथुं च परिमंथामि.... तए णं कुमारपाल भूवालस्स भवमहणं महंतंमणुण्णं मणाहिलासमुदयपव्वयमारोहिऊण दसणकिरणजाल-विद्धंसियघणंधयारं सूरिसूरो - भो ! नरिंद ! इमे खलु जिणिदा सुरिंदविदवंदिया सव्वेसु सत्तजोणिसु समयं सव्वहा निरुवमं भावदयं सुहं वरिसंति - जम्हा एते जिणा अरिहंता खलु सहावओ च्चिय दयामयहियया दयामयवयणा, लोगहिया ते नियं हियमहियं अवहीरिऊण सव्वेसु सत्तेसु सव्वेसु भूसु सव्वेसु जीवेसु सव्वेसु पाणिसु निययं निच्छइयं हियं च्चिय झायंति, 'हियं च तं अहिंसा-संजमतवोमइएणं धम्मेणमेव 'त्ति एगंतं वयंति, धम्मं च तं सयं सययं सम्ममाराहेंति, - जओ परमकारुणिगाणं ताणं अप्पा परमट्ठहियट्ठाणभूओ, मणंसि च तेसिं एसे अज्झत्थिए संकप्पे चितिए वरिवट्टइ - जहा सव्वे अप्पाणा धम्मत्ताणसारक्खिया हवंतु, परे य अप्पे धम्मेण एव रक्खन्तु, रक्खाविन्तु य, धम्मो य विणा अहिंसातो न संभवेइ, अहिंसाए य विणा करुणाभावणं न जायइ, करुणा य मेत्तीभावमइया हि अग्घइ, मेत्ती य सव्वेसु जीवेसु अजीवेसु वा, समत्तभावत्तो जीयंती वट्टइ । अओ - सम्मत्तपरिक्खणत्थं सव्वे सत्तवंता सत्ता संतु – अमियदयामियनुवण्णा परपराभवभावणाविहूणा, परदोसदंसणबंधियनयणा नियगुणवक्खाणमुक्कवयणा, अवि य सव्वेसु भावेसु सम्मं सम्मत्तं राग - दोसरहियत्तं पेच्छंतु मिच्छत्तं च धियं धिसणं मइं बुद्धिं जहंतु, जेण य गुणं गुणमेव, दोसं दोसमेव निरिक्खंतु, देवं तु देवं, न अदेवं देवं, गुरुं तु गुरुं, न अगुरुं गुरुं, धम्मं तु धम्मं, न अधम्मं धम्मं जाणंतु वा माणंतु वा, जेण जीवा सव्वे १०६
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy