Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मातुलवधप्रायश्चित्तरूपेणाऽग्निस्नानं कृत्वा देहं त्यक्तवान् ।
मूलराजस्य पुत्रश्चामुण्डराजः १०५२तमे वैक्रमे संवति राजाऽभवत् । सोऽपि स्वपितुरिवाऽत्यन्तं पराक्रमी आसीत् । तस्य पराक्रमेण मालवेशः सिन्धुराज: कान्दिशीकीभूय रणाङ्गणात् पलायितस्तथा लाटसेनापति बारपनामानमपि स वशीकृतवान् । स १०६६तमे संवति शुक्लतीर्थेऽनशनं प्रपद्य स्वर्गतः ।
तदनु तस्य पुत्रो वल्लभराजो नृपो जातः, किन्तु केनचिदज्ञातव्याधिना स षण्मास्यैव मृतः । अतस्तस्य लघुभ्राता दुर्लभराजः १०६६तमे वैक्रमाब्दे राजाऽभवत् । तेन द्वादशाब्दी यावन्याय्येन पथा राज्यं पालितं नैकानि च सत्कार्याणि विहितानि । ततः स वानप्रस्थत्वं स्वीकृत्य राज्यं च स्वीयलघुभ्रातुष्पुत्राय भीमदेवाय दत्त्वा तीर्थाटनमकरोत् ।
भीमदेवः १०७८तमे वैक्रमीये वर्षे गर्जरत्रादेशस्य राजा जातः । तस्य शासनस्य प्रारम्भ एव (१०८१तमे वैक्रमाब्दे, ३।११०२५ तमे ऐसवीये दिनाङ्के) गझनीवास्तव्येन मोहम्मदाख्येन भीमदेवस्य पूर्णप्रतिकारे सत्यपि सोमनाथमहादेवस्य विश्रुतो देवालयो लुण्टितो विनाशितश्च । तस्य प्रतिगमनानन्तरं भीमदेवेन स्वीयं राज्यं व्यवस्थितं कृतम् । मित्रनृपाणां साहाय्येन स सिन्धुदेशनृपं जितवान् काशीपतिकलचूरी-कर्णदेवाभ्यां च सह अवन्तीपतिं भोजराजमपि पराजितवान् । तस्य मन्त्री विमल: अर्बुद(आबु)पर्वतोपरि देवकुलपाटके( देलवाडा) विश्वविश्रुतं विमलवसतिनामकं जिनालयमारासणशिलया निर्मापितवान् । तस्य त्रयः पुत्रा आसन् । क्षेमराजः*, मूलराजः (द्वितीयः), कर्णदेवश्च । क्षेमराजो हि राज्यग्रहणं निराकृत्य संन्यस्तं गृहीतवान् । मूलराजस्तु यद्यप्यत्यन्तं तेजस्वी आसीत् किन्तु लघुवयस्येव मृतः । अतो भीमदेवः वैक्रमीये ११२० तमे वर्षे कर्णदेवं राज्येऽभिषिक्तवान् । आशापल्ल्या भिल्लान् जित्वा कर्णदेवेन कर्णावती(अहमदाबाद)नगरं वासितम् । कर्णाटकस्य राज्ञो जयकेशिनः पुत्र्या मयणल्लदेव्या तस्योद्वाहो जातः । तयोः पुत्रः सिद्धराजो जयसिंहः आसीत् । अथ क्षेमराजपुत्रो देवप्रसादो यद्यपि कर्णदेवानन्तरं राज्याधिकारी आसीत्, तथाऽपि स्वपितृव्यस्य कर्णदेवस्येच्छा सिद्धराजाय राज्यदाने आसीदतस्तत्समाधानार्थं देवप्रसादेनाऽग्निप्रवेशं कृत्वा प्राणास्त्यक्ताः ।
कर्णदेवेनाऽपि सिद्धराजो जयसिंहोऽष्टवर्षमिते वयस्येव राज्येऽभिषिक्तः । सिद्धराजस्य च देवप्रसादपुत्रेण त्रिभुवनपालेन सह गाढमैत्र्यमासीत् । तौ द्वावपि समानबल-शीलौ समानशौर्यवन्तौ च सहैव सर्वमपि कलाकलापं शिक्षितवन्तौ । एवं सत्यपि त्रिभुवनपालस्तं सेवकवत् सेवते स्म, तदादेशानुसारं च वर्तते स्म ।
अथ च सिद्धराजो जयसिंहो लघुवयस्येव बहून् पराक्रमान् कृत्वा स्वीयराज्यं निष्कण्टकं कृतवान्, बर्बरकनामानं राक्षसकल्पं महाशूरं चाऽपि जितवानासीत् । तस्य शौर्यमनितरसाधारणं, कीर्तिर्दिगन्तव्यापिनी राजनीतिश्च दिग्विजयिनी आसीत् । स विद्वान् विद्यारसिकश्चाऽऽसीत् । तथाऽपि विक्रमादित्यस्येव शुभ्रं
* क्षेमराजपुत्रो देवप्रसादः, तत्पुत्रस्त्रिभुवनपालः, तत्पुत्रश्च कुमारपालः ।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153