Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ तथा रामचन्द्राचार्या चारणज्ञातीया आसन् । प्रव्रज्यानन्तरं सर्वविद्याविशारदत्वमवाप्य ते एकदा गुरुभिः साकं विहरन्तो मार्गे पतितां बहुमूल्यां रत्नमालां दृष्ट्वा सहसैवोचुः-"एकस्तादृशः समय आसीद् यदा मार्गे विकीर्णान् धान्यकणानपि चायं चायं सञ्चयार्थमभिलाषो भवति स्म । अद्य तु मार्गपतितानि रत्नान्यपि नाऽस्माकमादरभाजनानि" इति । रामचन्द्राचार्या विलक्षणप्रतिभां धारयन्ति स्म । तद्विरचितानामनेकेषां ग्रन्थानां निर्देशा उपलभ्यन्ते । दशरूपकातिशायी द्वादशरूपकग्रन्थस्तैविरचित आसीद, यश्चाऽद्याऽनुपलभ्यः । तैविरचितानि नाट्यदर्पणः, द्रव्यालङ्कार, एकादशरूपकाणि चाऽद्याऽपि संस्कृतसाहित्ये विलक्षणां प्रभां प्रसारयन्ति । प्रबन्धशतकर्तृत्वेन तेषां कीर्तिः । स्वातन्त्र्यप्रेम रामाचार्याणां ग्रन्थेषु जीवने चाऽपि वारंवारं दृश्यते । कुमारपालस्याऽनुगामी अजयपालो यदा तानाजिज्ञपद् यद् “बालचन्द्राय सूरिपदं ददातु, नो चेद् राजसभायां तप्ते लोहपट्टे उपविश्याऽऽत्मानं विलोपयतु" तदाऽपि "बालचन्द्राय सूरिपदं न देय"मिति गुरोरिच्छामनुल्लङ्घ्य "अन्तरात्मन ऋते कस्याऽप्याज्ञां न स्वीकरोमी"ति कथयित्वा सगौरवं मृत्युविकल्पं स्वीकृतवन्तस्ते(सं. १२३०) । प्रसङ्गोऽयं तेषां सत्त्वस्य पराकाष्ठां द्योतयति । चारणज्ञातेः सहजसाध्यायां दृढायां प्रकृतौ साधुजनसुलभाया निरीहताया ज्ञानजन्याया प्रसन्नतायाश्च मिश्रणेन तेष्वीदृशमलौकिकं सत्त्वमुद्दीप्तं स्यादिति सम्भाव्यम् । विक्रमसंवत् १२९८वर्षे, मन्त्रीश्वर-वस्तुपालस्य विदेहानन्तरं मन्त्रिणस्तेजःपालस्य नेतृत्वे, पत्तनपुरे सञ्जातस्य सकलजैनश्रीसङ्घस्य सम्मेलनस्यैतिहासिकानि तथ्यानि निरूपयमाणस्येदानीं च विलुप्तस्य शिलालेखस्य कागदप्रतिकृतय उपलभ्यन्ते । तस्मिन् लेखे सम्मेलने उपस्थितानामाचार्याणामावल्यां केचन वसतिवासिनः(=संवेगिनः) केचिच्च चैत्यवासिनः । तत्र वसतिवासिनामाचार्याणां नामावल्यां श्रीहेमचन्द्राचार्याणां पट्टपरम्पराप्रतिष्ठितानामपि नामोपलभ्यते । तच्चैवं- "राजगुरु-श्रीहेमचन्द्रसूरिसन्ताने श्रीमेरुप्रभसूरिः" । स्तम्भतीर्थे खारवाडाविभागे श्रीअनन्तनाथस्य प्राचीनजिनालयस्य जीर्णोद्धारसमये, तस्यैकस्या भित्तेः १८५ धातुविग्रहाः समुपलब्धाः । विग्रहाणामेवं निक्षेपस्य कारणद्वयमेव सम्भवेत : विधर्मिणामाक्रमणे तेषां संरक्षणं पूजनादिकालेऽनवधानेनाऽतीवघर्षणेनाऽङ्गोपाङ्गादीनां विकृतितस्तेषां पूजार्हत्वस्य नाशनं वा । स्तम्भतीर्थे उपलब्धानां धातुविग्रहाणां निक्षेपस्य कारणं घर्षणमेवाऽऽसीदिति विग्रहाणामवलोकनेन स्पष्टं भासितमासीत् । तेष्वेकस्मिन् विग्रहेऽपूर्णोऽयं लेख: पठ्यते स्म "संवत् १४९६ वर्षे शाके १३६२ प्रवर्त्तमाने वै.सु. ५ गुरौ मृगशीरनक्षत्रे सौम्ययोगे श्रीसूर्योदयात् दिवा प्रथमप्रहर छायापद ८ छायालग्ने वहमाने शुभे अद्येह श्रीस्तम्भतीर्थे श्रीकुमररायविहारे श्रीभूमिगृहे श्रीशत्रुञ्जयावतारे श्रीयुगादिदेवरङ्गमण्डपे पूर्वजकारित-श्रीमहावीरदेवमूर्ति श्रीराजगच्छे कलिकालसर्वज्ञ

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153