Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
च स्थानं चौलुक्यवंशोद्भवस्य सिद्धराजजयसिंहस्य राज्ये कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्याऽऽसीत् - इति ।
कुमारपालराजं बोधयितुं कलिकालसर्वज्ञेन प्राकृतद्वयाश्रयमहाकाव्ये रचितानि कानिचित् पद्यान्यवलोकनीयानि । तत्र सर्वत्र सर्वदर्शनमान्यकथनान्येव प्रयुक्तानि । सूरेरुदारदृष्टिं प्रमाणीकर्तुमेतान्येव पद्यानि समर्थानि सन्ति । यथा - मोक्षः कथमवाप्येत ? -
अदिशुस्तिदं निविस्टे चदुस्तवग्गविवय्यिदकशाए ।
शावय्य-योगलहिदे शाहू शाहदि अणमणे ॥ ८-२ ॥ (सं. अतिसुस्थितं निविष्टः, चतुर्थवर्गं विवर्जितकषायः ।
सावधयोगरहितः, साधुः साधयति अनन्यमनाः ।।) (अतिसमाहितं यथा भवत्येवं निविष्टो, धर्मध्याननिरतो, वर्जितकषायः, सावद्ययोगरहितो, मोक्षकतानमानसश्च संयतो निर्वाणं साधयति ।)
पुञ्ज निशादपजे सुपञले यदिपधेण वजन्ते ।
शयलययवश्चलत्तं गश्चन्ते लहदि पलमपदं ॥८-३॥ (सं. पुण्यः निशातप्रज्ञः, सुप्राञ्जलः यतिपथेन व्रजन् । सकलजगद्वत्सलत्वं गच्छन् लभते परमपदम् ।)
(पुण्यवान्, निशातप्रज्ञः, कौटिल्यरहितो यतिपथेन व्रजन्, सकलजगद्वत्सलत्वं गच्छन् पुरुषः परमपदं लभते ।)
शपल-विव कालहिदे पेस्कन्ते सव्वमोल्लदिस्टीए ।
मिद-पियमाचस्कन्ते चिष्ठदि मग्गम्मि मो कस्स ॥ ८-४ ।। (सं. स्व-परविवक्षारहितः, प्रेक्षमाणः सर्वमादृष्ट्या । मित-प्रियमाचक्षाणः, तिष्ठति मार्गे मोक्षस्य ॥) (स्व-परविवक्षारहितः, सर्वमार्दद्रष्ट्या प्रेक्षमाणो, मितं प्रियं चाऽऽचक्षाणः, मोक्षस्य मार्गे तिष्ठति ।)
यति अरिहपरममन्तो पढिय्यते कीरते न जीववधो ।
यातिस-तातिसजाती ततो जनो निव्वतिं याति ॥ ८-९ ॥ (सं. यदि अर्हत्परममन्त्रः, पठ्यते क्रियते न जीववधः ।
यादृश-तादृशजातिस्ततो जनो निर्वृतिं याति ।) (जीववधो न क्रियते, इति अर्हतां परममन्त्रं यः परावर्तते स हीनोत्तमकुलोऽपि जनो निर्वाणं याति ।)
३९

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153