Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ कलिकालसर्वज्ञस्य समुदारदृष्टिः मुनिधर्मकीर्तिविजयः अस्मिन् जगति केचिज्जन्मतो महान्तः भवन्ति, केचिच्च कार्यतो महान्तः सन्ति । तेषु केषाञ्चित् प्रभावस्तु तेषां विद्यमानतायामेव प्रवर्तते, किन्तु कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यसदृशाः केचिदेव विरला भवन्ति येषां प्रभावो न केवलं तेषां विद्यमानतायामपि तु सार्वकालिको भवति । एतादृशस्य महापुरुषस्य जीवनं सदा सर्वजनानां हितायैव भवति, सर्वेषां कृतेऽनुसरणीयं चाऽप्यस्ति । जगति बहवो जना जाता यैर्लोकोपयोगीनि बहूनि कार्याणि कृतानि किन्तु तानि कालमहागर्ते विलीनानि जातानि । किन्तु, आनवशतवर्षेभ्यः कलिकालसर्वज्ञस्य नाम सादरं गृह्यते कार्याणि च स्मर्यते सर्वैः, इत्येतदेवाऽस्य महापुरुषस्य महत्तां प्रदर्शयति । कस्मिंश्चित् क्षेत्रे कार्यं कुर्वन्तो महापुरुषास्तु बहवः, किन्तु सर्वेष्वपि क्षेत्रेषु निष्ठापूर्वकं कार्य कुर्वन् त्वेतादृशः कोऽपि विरल एव । एष महापुरुषः सर्वत्र समन्वयवादी समुदारदृष्टिर्दीर्घद्रष्टा चाऽऽसीत् । समर्यादं जैनधर्ममाचरितवानेष महापुरुषो धर्मनिपुणो व्यवहारनिपुणो राजनीतिनिपुणश्चाऽप्यासीत् । अत्राऽऽश्चर्यं त्वेतदेव यदेष राजनीतिनिपुणः सन्नपि निर्लेपतां साधुतां च न त्यक्तवान् । निर्लेपसाधुः सन्नपि व्यवहारदक्ष आसीत् । विश्वमान्यो विद्वान् सन्नपि गर्वरहित आसीत् । तत एव तेन धार्मिकक्षेत्रेण सह व्यवहारक्षेत्रे राजकीयक्षेत्रे सामाजिकक्षेत्रे चाऽपि लोकोपयोगीनि बहूनि कार्याणि कृतानि । स्वप्रज्ञया महापुरुषेणैतेन सर्वेभ्यो नूतना दृष्टिर्नूतना कल्पना च दत्ता । स्वीयोदारदृष्ट्याः प्रभावेणैव स न केवलं जैनेषु गूर्जरदेशे च अपि तु सर्वधर्ममान्यजनेषु समस्ते विश्वे चाऽपि प्रसिद्धि प्राप्तवान्, ततश्च विश्वस्मिन् विश्वे गूर्जरराज्यस्य गणना सञ्जाता । एवं समस्तप्रजानां जीवने जैनधर्मस्य अहिंसादयः सिद्धान्ता व्यापकत्वेन प्रसृताः । स्वजीवने कलिकालसर्वज्ञेन 'स्याद्वाद'शब्द: सार्थकतयाऽनुसृतोऽस्ति । तत एव विख्यातौ पराक्रमिणौ चाऽपि सिद्धराजजयसिंहः कुमारपालश्चेति द्वौ राजानौ तदनुयायित्वं स्वीकृतवन्तौ । एतौ द्वौ राजानौ न जैनधर्मिणौ, अपि तु सर्वधर्मानुरागिणौ आस्ताम् । तथाऽपि कलिकालसर्वज्ञस्य शिष्यत्वाङ्गीकरणे गौरवमनुभवतः स्म । पण्डितशिवदत्तेनैकस्यां पत्रिकायां लिखितम् - संस्कृतसाहित्यस्य विक्रमादित्यराजस्य च काले कालिदासस्य यत् स्थानं, श्रीहर्षस्य च राजसभायां यत् स्थानं बाणभट्टस्याऽऽसीत्, प्रायस्तादृशं, ततोऽप्यधिकं

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153