Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अन्यत्रापि रहस्यमिदं समुपलभ्यते । सिद्धहेमशब्दानुशासनस्य स्वोपज्ञविवरणे हेमाचार्यैः 'अहम्' अक्षरं सकलागमोपनिषद्भूतरूपेण परिचायितमस्ति । एवंरीत्या परिचयस्य कारणमित्थं विवृण्वन्ति लघुन्यासे कनकप्रभसूरयः - "सकलेति । सकलाः समस्ता ये आगमा लौकिका लोकोत्तराश्च तेषामुपनिषद्भूतं रहस्यभूतम् । ननु 'अर्ह'मित्यस्याऽर्हद्वाचकत्वे सति कथं लौकिकागमानामुपनिषद्भूतमिदम् ? इति । सत्यम्। सर्वपार्षदत्वाच्छब्दानुशासनस्य समग्रदर्शनानुयायी नमस्कारो वाच्यः । अयं चाऽहमपि तथा । तथाहि
"अकारेणोच्यते विष्णू, रेफे ब्रह्मा व्यवस्थितः ।
हकारेण हरः प्रोक्त-स्तदन्ते परमं पदम् ॥ (-महादेवद्वात्रिंशिका-३२) इति श्लोकेनाऽर्हम्-शब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अर्हमिति पदमुपनिषद्भूतमित्यावेदितं भवति" इति । ब्राह्मणानां नगरपुराणेऽपि 'अर्हम्'पदमाहात्म्यं वर्णितम् -
"अकारादि-हकारान्तम्, ऊर्ध्वाधोरेफसंयुतम् । नादबिन्दुकलाक्रान्तं, चन्द्रमण्डलसन्निभम् ॥ एतदेव परं तत्त्वं, यो विजानाति भावतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥" हरिभद्राचार्यकृत-अष्टकप्रकरणस्य वृत्तौ श्रीजिनेश्वरसूरिभिरप्युपरितनश्लोकसदृशा एव श्लोका उद्धृता
वर्तन्ते
"अष्टवर्गान्तकं बीजं, कवर्गस्य च पूर्वकम् । वह्निनोपरिसंयुक्तं, गगनेन विभूषितम् ।। एतदेव परं तत्त्वं, यो विजानाति भावतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥" एवं समग्रतया विमर्श महादेवद्वात्रिंशिकायामुपनिषदां पुराणानां च रहस्यानि निक्षिप्तानि सन्तीत्यनुभूयते एव ।
हेमचन्द्राचार्याणां शिष्या अपि विद्वमूर्धन्याः प्रतिभासम्पन्नाश्चाऽऽसन् । तेषां सर्वेषां शिष्याणां वार्ता न क्रियते चेदपि रामचन्द्राचार्याणां वार्ताऽवश्यमुल्लेख्या ।
कुमारपालदेवप्रबन्धतो (सिंघीग्रन्थमालाप्रकाशिते कुमारपालचरित्रसङ्ग्रहेऽन्तर्गततः) यथा ज्ञायते
३३

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153