________________
तथा रामचन्द्राचार्या चारणज्ञातीया आसन् । प्रव्रज्यानन्तरं सर्वविद्याविशारदत्वमवाप्य ते एकदा गुरुभिः साकं विहरन्तो मार्गे पतितां बहुमूल्यां रत्नमालां दृष्ट्वा सहसैवोचुः-"एकस्तादृशः समय आसीद् यदा मार्गे विकीर्णान् धान्यकणानपि चायं चायं सञ्चयार्थमभिलाषो भवति स्म । अद्य तु मार्गपतितानि रत्नान्यपि नाऽस्माकमादरभाजनानि" इति ।
रामचन्द्राचार्या विलक्षणप्रतिभां धारयन्ति स्म । तद्विरचितानामनेकेषां ग्रन्थानां निर्देशा उपलभ्यन्ते । दशरूपकातिशायी द्वादशरूपकग्रन्थस्तैविरचित आसीद, यश्चाऽद्याऽनुपलभ्यः । तैविरचितानि नाट्यदर्पणः, द्रव्यालङ्कार, एकादशरूपकाणि चाऽद्याऽपि संस्कृतसाहित्ये विलक्षणां प्रभां प्रसारयन्ति । प्रबन्धशतकर्तृत्वेन तेषां कीर्तिः ।
स्वातन्त्र्यप्रेम रामाचार्याणां ग्रन्थेषु जीवने चाऽपि वारंवारं दृश्यते । कुमारपालस्याऽनुगामी अजयपालो यदा तानाजिज्ञपद् यद् “बालचन्द्राय सूरिपदं ददातु, नो चेद् राजसभायां तप्ते लोहपट्टे उपविश्याऽऽत्मानं विलोपयतु" तदाऽपि "बालचन्द्राय सूरिपदं न देय"मिति गुरोरिच्छामनुल्लङ्घ्य "अन्तरात्मन ऋते कस्याऽप्याज्ञां न स्वीकरोमी"ति कथयित्वा सगौरवं मृत्युविकल्पं स्वीकृतवन्तस्ते(सं. १२३०) । प्रसङ्गोऽयं तेषां सत्त्वस्य पराकाष्ठां द्योतयति । चारणज्ञातेः सहजसाध्यायां दृढायां प्रकृतौ साधुजनसुलभाया निरीहताया ज्ञानजन्याया प्रसन्नतायाश्च मिश्रणेन तेष्वीदृशमलौकिकं सत्त्वमुद्दीप्तं स्यादिति सम्भाव्यम् ।
विक्रमसंवत् १२९८वर्षे, मन्त्रीश्वर-वस्तुपालस्य विदेहानन्तरं मन्त्रिणस्तेजःपालस्य नेतृत्वे, पत्तनपुरे सञ्जातस्य सकलजैनश्रीसङ्घस्य सम्मेलनस्यैतिहासिकानि तथ्यानि निरूपयमाणस्येदानीं च विलुप्तस्य शिलालेखस्य कागदप्रतिकृतय उपलभ्यन्ते । तस्मिन् लेखे सम्मेलने उपस्थितानामाचार्याणामावल्यां केचन वसतिवासिनः(=संवेगिनः) केचिच्च चैत्यवासिनः । तत्र वसतिवासिनामाचार्याणां नामावल्यां श्रीहेमचन्द्राचार्याणां पट्टपरम्पराप्रतिष्ठितानामपि नामोपलभ्यते । तच्चैवं- "राजगुरु-श्रीहेमचन्द्रसूरिसन्ताने श्रीमेरुप्रभसूरिः" ।
स्तम्भतीर्थे खारवाडाविभागे श्रीअनन्तनाथस्य प्राचीनजिनालयस्य जीर्णोद्धारसमये, तस्यैकस्या भित्तेः १८५ धातुविग्रहाः समुपलब्धाः । विग्रहाणामेवं निक्षेपस्य कारणद्वयमेव सम्भवेत : विधर्मिणामाक्रमणे तेषां संरक्षणं पूजनादिकालेऽनवधानेनाऽतीवघर्षणेनाऽङ्गोपाङ्गादीनां विकृतितस्तेषां पूजार्हत्वस्य नाशनं वा । स्तम्भतीर्थे उपलब्धानां धातुविग्रहाणां निक्षेपस्य कारणं घर्षणमेवाऽऽसीदिति विग्रहाणामवलोकनेन स्पष्टं भासितमासीत् । तेष्वेकस्मिन् विग्रहेऽपूर्णोऽयं लेख: पठ्यते स्म
"संवत् १४९६ वर्षे शाके १३६२ प्रवर्त्तमाने वै.सु. ५ गुरौ मृगशीरनक्षत्रे सौम्ययोगे श्रीसूर्योदयात् दिवा प्रथमप्रहर छायापद ८ छायालग्ने वहमाने शुभे अद्येह श्रीस्तम्भतीर्थे श्रीकुमररायविहारे श्रीभूमिगृहे श्रीशत्रुञ्जयावतारे श्रीयुगादिदेवरङ्गमण्डपे पूर्वजकारित-श्रीमहावीरदेवमूर्ति श्रीराजगच्छे कलिकालसर्वज्ञ