________________
"कर्पूरभाण्डे को नाम लवणं विनिवेशयेत् ? ॥" जातिवादो नेष्ट एव, किन्तु तदनिष्टता 'अमुका जातिर्नीचा, अमुका च श्रेष्ठा' इत्यात्मकजातिगतभेदभावतिरस्कारायैव । गुणावगुणवर्णननिषेधो नैव तत्र क्रियते । जातिगतानां समूहगतानां वा गुण-दोषाणां वर्णनं तिरस्कारभावनां विना स्यादेवेति निदर्शयन्नाहाऽऽचार्यः -
"ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवञ्चकः । प्रियजातिरनीर्ष्यालुः शरीरी च निरामयः ।। विद्वान् धनी, गुण्यगर्वः, स्त्रीजनश्चाऽपचापलः ।
राजपुत्रः सुचरितः प्रायेण न हि दृश्यते ॥" युक्तानां सङ्गो योग्यैरेव वर्यो नाऽयोग्यैरिति तु सर्वे जानन्ति । एतन्निरूपणं त्वाचार्यप्रतिभेत्थं करोति -
"अजयं पङ्कजिन्या हि, राजहंसस्य युज्यते ॥" समर्थेनाऽपि जनेन विरुद्धमाचरणं नैव करणीयमिति शिक्षयत्येवमाचार्यः -
"कार्यं सपौरुषेणाऽपि वणिजा नहि पौरुषम् ॥" गुर्वाज्ञां विना, तामुल्लंघ्य वा सुन्दरं कार्य क्रियमाणमपि न श्लाघास्पदं, वस्तुतस्तु तादृशं कार्य अकार्यमेवेति सूचयितुं वक्ति आचार्यः -
___ "कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लठ्यते ॥" तुच्छो जनोऽपि सतां संसर्गतो महत्त्वमवाप्नुवन् स्वेष्टं साधयतीति सूच्यतेऽनयोक्त्याऽऽचार्येण -
"अयोऽपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥" हीनोऽपि पदार्थः स्वीयहीनताबलेनैवोच्चत्वं प्राप्नुयात् कदाचित्, एतावन्मात्रतस्तस्य हीनता हीयेत, उच्चता च सिद्धयेतेति न मन्तव्यं, एतत् संसूचयन्निव वदत्याचार्यः -
"गिरिशिखरगताऽपि काकपाली,
पुलिनगतैर्न समेति राजहंसैः ॥" जीवनपथे यदि मार्गदर्शको न प्राप्येत, अयोग्यो वा प्राप्येत, तदा यत् स्याज्जीवनस्य तदाह -
__"अन्तरेणोपदेष्टारं, पशवन्ति नरा अपि ॥"
भगवद्गीताया वाक्यमिदं प्रसिद्धमस्ति - "यचदाचरति श्रेष्ठः, तत्तदेवेतरो जनः" । एतमर्थमेव भङ्ग्यन्तरेणाऽऽचार्यः कथयति -
"यत् कुर्वन्ति महान्तो हि, तदाचाराय कल्पते ॥"
२१