Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ १. इन्द्रः, पाणिनिः, कात्यायनः, पतञ्जलिः, शाकटायनः, अमरसिंहः, धनञ्जयः, धनपालः, भट्टी, गुहसेनः, कालिदासः, वाल्मीकिः, व्यासः, हरिभद्रसूरिः, मातृचेटः, मम्मट: - इमे सर्वेऽप्यार्यसंस्कृतेः समर्था उद्गातारः सन्ति । एते सर्वेऽपि विभिन्नकालखण्डेषु विभिन्नतया च या याः साहित्यविधाः प्रणीतवन्तः, ता निःशेषा अपि साहित्यविधा हेमचन्द्राचार्या आत्मद्वितीयतयैव परिपोषितवन्तः । तथा चैतेषां सर्वेषां पूर्वसूरीणां साहित्यत उत्तमा शान् सङ्गृह्य स्वकीयं च सत्त्वं तत्र संयोज्य भारतवर्षायाऽमूल्यः साहित्यनिधिस्ते उपाहृतवन्तः । २. गौर्जरराष्ट्रं तदधीनान्यष्टादश संस्थानानि च तन्नामेदानीन्तनमध्यर्द्धं हिन्दुस्थानं - तस्मिन् नैतिकमूल्यानामारोपणार्थं सततं सबलपुरुषार्थो हेमचन्द्राचार्यैर्विहितः । पुरुषार्थोऽयं गुर्जरधरित्र्यां सम्पूर्णतः सफलो जातः । अत एव गौरेषु दयौदार्य, मार्दवं, सुजनता, लज्जा, सौहार्दै, सहिष्णुतेत्यादीनां तत्त्वानामवतरणं जातम् । मद्यपानद्यूतादिव्यसनेभ्यो जीवहत्यादिदुष्कर्मभ्यश्च गौर्जरा यदद्याऽपि प्रायो विप्रकृष्टाः, तस्य मूलभूतं कारणं हेमाचार्यैरुप्ताः संस्कारा एव । ३. अहिंसा - भूतदया हेमाचार्याणां जीवनधर्म आसीत् , आसीच्च जीवनध्येयमपि । स्वयं ते वीतरागाः श्रमणा आसन्, ततोऽहिंसायाः परिशुद्धमाचरणं तेषां निजजीवने त्वासीदेव । तदाचरणमेव तदाचरणप्रेरकाणि तत्त्वानि चैव तेषां चित्तभूमौ दिव्यनिर्झरमेकं प्रवाहितवन्ति - दयानिर्झरम् । “न कस्मैचिद् दुःखं रोचते । सर्वेऽपि सुखीभवितुं- सुखमयं जीवनं यापयितुमिच्छन्ति । स्वस्मात् कस्याऽपि त्रासो भयमुपद्रवो मृत्युर्वा न जायेत स एव मनुजधर्मः, स एव च प्रकृतिनियमः । न केवलं मनुष्याणामपि तु तदितरस्य यस्य कस्याऽपि जीवस्य त्रासनं मारणं वा सत्त्वसृष्टेः प्रकृतेश्चाऽक्षम्योऽपराध एव" - एतादृग्विचारधारया तेषां हृदयं सदैवाऽऽीभूतं विद्यते स्म ।। ते गदितवन्तः "स्वाङ्गे कुशाग्रेण दीर्यमाणो मनुष्यो न तावदपि सोढुं शक्नोति, किन्तूच्चैरारार्टि करोति, क्रोधेन प्रतीकाराय धावति च । परमसावेव निष्कारणमेव केवलं क्षुल्लकस्वार्थस्योदरस्याऽन्धश्रद्धाया वा पूर्तयेऽन्यान् प्राणिनस्तीक्ष्णैः शस्त्रैर्विदारयति । कीदृशीयं विडम्बना ! किं तेन तदा सा कुशाग्रतोदनवेदना नैव स्मर्यते ?" इति । अहिंसाया जीवद्रूपं - अहिंसापुरुष इति निःशङ्कतया परिचाययितुं शक्येत, तादृशी तेषामहिंसां प्रति भक्तिः श्रद्धा चाऽऽस्ताम् । इयमुत्कटा श्रद्धैव तेषां कृते एकं महान्तमवसरं प्रकल्पितवती - कुमारपालस्य परिचयः ; यस्योपयोगस्तैर्गुर्जरदेशे तदधीनसंस्थानेषु चाऽहिंसायाः प्रसाराय पालनाय च समीचीनैः साधनैः समुचितरीत्या च विहितः । तथाच कृत्वा गुर्जरदेशमहिंसाप्रधानसंस्कृतेराभिजनमहिंसायाः सन्देशवाहकं च ते निर्मितवन्तः । प्रसङ्गतो वार्तेकाऽत्रोल्लिख्यते । नडूलस्य राजा आल्हणदेवो, य: कुमारपालस्य सामन्त आसीत्, यश्च परमशैवीभूयाऽपि कुमारपालस्याऽहिंसाया आदेशमनुसरति स्म। तेन स्वकीयराज्येऽहिंसापालनाय २६

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153