Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ दत्त एक आदेशो राजस्थानतः शिलालेखरूपेण प्राप्तोऽस्ति, यस्मिन् तेन प्रतिपक्षमष्टम्यामेकादश्यां चतुर्दश्यां च जीवहिंसायाः प्रतिबन्धो घोषितोऽस्ति । विक्रमसंवत् १२०९वर्षस्याऽस्मिन् शिलालेखे तस्य राज्ञः कुमारपालाधीनत्वस्य स्पष्टं सूचनमस्ति । अथ चाऽमुं जीवमात्रवधनिषेधसम्बन्धिनं शिलालेखं केवलगोवधनिषेधपरं मत्वाऽस्माकं विश्वविख्यातः पुरातत्त्ववित् (स्व.) श्रीहसमुख-सांकळियावर्यः, गोवधनिषेधसम्बन्धे सर्वकारस्य नीतियथार्थेति प्रदर्शयितुं, 'कुमारपालस्य शासनेऽपि सर्वथा गोवधनिषेधो न सम्भवित' इति विधानं कृतवान् । तस्याऽऽत्मवृत्तान्ते 'पुरातत्त्वने चरणे' इत्यस्मिन् (प्र.- आर.आर. शेठनी कंपनी, १९८५) १३८तमपृष्ठे लिखितमस्ति - "एवं चैव सर्वकारस्याऽग्रे गोवधनिषेधस्य दुराग्रहो न युक्त इति मे मतिः । यतो भारतवर्षस्येतिहासे न कदापि सर्वथा गोवधनिषेध आसीत् । जैनधर्मस्य महाश्रयदाता कुमारपालोऽपि गोवधनिषेधं सर्वथा प्रवर्तयितुं न समर्थीभूतः । पक्षे केवलं दिनत्रयं गोवधनिषेधस्याऽऽदेशस्तेन प्रदत्तुं शक्यो जातः ।" स एवाऽग्रे एवमुल्लिखति यदेतस्य मतस्य कृते तदा स्वयं प्रभूतानामाक्षेपाणां पात्रीभूतः, परं तटस्थसंशोधनस्य फलरूपेण प्राप्त तथ्यमेव स्वेन दृढमालम्बितमित्यादि । ___ डॉ. सांकळियावर्यस्य विशिष्टविद्वत्तां प्रति प्रभूते आदरे सत्यपि तस्योपरितनकथनेऽस्माकं सम्मतिरसम्भवा । यतः कुमारपालस्याऽऽदर्शो न केवलं गोवधनिषेधः, अपितु प्राणिमात्रायाऽभयदाने तस्य रुचिरासीत् । स्वशासने आकीटककुञ्जरं कस्याऽपि हिंसा न भवेत्तदर्थं सोऽत्यन्तसमुत्सुक आसीत् । एवं सति गोवधनिषेधमात्रेण साकं तस्य सम्बन्धं योजयितुं कथं युज्येत? अन्यच्च यस्य शिलालेखस्याऽऽधारो डो. सांकळियावर्येण गृहीतस्तस्मिन् 'प्राणिनामभयदानं, जीववधः, अमारिः' इत्येतादृशाः शब्दाः सन्त्येव । एते शब्दा येषूपयुक्तास्तानि वाक्यानि स्पष्टतया निश्चितदिनेषु (प्रतिपक्षं त्रिषु) यस्य कस्याऽपि जीवस्य हिंसायाः प्रतिबन्धं सूचयन्ति । एषु वाक्येषु हिंसकस्य पापिष्ठतररूपेण गणनाऽस्ति । उपर्युल्लिखितकिराडूक्षेत्रस्थ-शिलालेखसदृशे रतनपुरस्य शिलालेखे तु प्रतिबन्धितदिवसेषु कुम्भकाराणां निभाण्डप्रज्वालनस्याऽपि निषेधः प्रवर्तितोऽस्ति । एवं च गोवधनिषेधमात्रस्य वार्तव कुतः समागतेति । अथ चाऽयं प्रश्नोऽवशिष्टः । मा भूः केवलं गोवधनिषेधः, जीववधनिषेध एव तिष्ठतु । परं स्वयं कुमारपालोऽपि प्रतिपक्षं केवलं दिनत्रयमेव तं प्रवर्तयितुं किल शक्तो जातः ? न खलु सदैव ? इति । प्रश्नस्याऽस्य समाधानमित्थम् । शिलालेखोऽयं यत्र सम्प्राप्तः स प्रदेशो न कुमारपालस्य साक्षादधीनः, अपितु गुर्जरराष्ट्राधीनसंस्थानम् । तत्र साक्षादाज्ञा तु आल्हणदेवस्य वर्तते स्म । अथ च यथेदानीं गणतन्त्रव्यवस्थायामेको मध्यस्थः सर्वकारो भवति, तदाश्रये च विभिन्ना राज्यसर्वकारा तत्तत्प्रदेशेषु व्यवस्थां निभालयन्ति; तत्र च समग्रस्य राष्ट्रस्य सर्वस्याः प्रजाया वा सम्बन्धिनीषु वार्तासु कासुचिन्मूलभूतनीतिविषयिणीषु च सर्वोपरिवतिनो मध्यस्थसर्वकारस्य आदेशः प्रवर्तते, तदितरासु प्रान्तीयासु वार्तासु च राज्यसर्वकारस्याऽधिकारो भवति । तथैव प्रायो गुर्जरदेशे इदानीन्तनकेन्द्रशासितप्रदेशसमेषु च साक्षाद् २७

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153