Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संवत्सरोऽयं कदा प्रवर्तित इति न स्पष्टं ज्ञायते । सामान्यतो राज्ञां राज्याभिषेकसमये मरणकाले वा तन्नाम्ना संवत्सरः प्रवर्तते । ऐतिह्यं दर्शयति यत् कुमारपालस्य मरणकाले संवत्प्रवर्तनस्य सम्भाव्यतैव नाऽऽसीदिति तस्य राज्याभिषेकप्रसङ्गे एव संवत्सरोऽयं प्रवर्तित इत्यनुमीयते । परं तन्न युक्तम् । यतो राज्यप्राप्तेरनन्तरं वर्षदशकं कुमारपालेन सामन्तैः शत्रुभिश्च साकं युद्धे एव व्यतीतम् । अस्मिन् वर्षदशके तेन स्वस्थानस्थिरीकरणमतिरिच्य महत्त्वयुतं कार्यं कर्तुं नैव शक्तम् । एवं च स्वराजपदमेव यदा न निश्चलं तदा कुतः संवत्सरप्रवर्तनस्याऽवकाशलेशोऽपि? यावल्लोकोपकारकाणि कार्याण्येव न विहितानि, लोकहृदये स्थानमेव नाऽवाप्तं, तावत्संवत्सरप्रवर्त्तनं हास्यास्पदमेव न भवेत् ? कुमारपालसदृशो धीरपुरुषो न कदाऽपि तादृशमविवेकिजनोचितं कर्म कुर्यात् । अन्यच्च, संवन्नाम्नि तेन ययोरपि नाम्नी संयोजिते, तयोरेकस्य हेमाचार्यस्य प्रगाढः सम्पर्को राज्याभिषेकतः प्रभूतकालानन्तरं जातः, अपरस्य सिद्धराजस्य कृते तन्मनसि तदा राज्याभिषेककाले तीव्रा विषमभावनैव प्रवर्त्तमाना स्यादिति च यदि पश्येम, तॉपि नूनं ज्ञायेत यद् राज्यप्राप्तिवर्षे तु सिद्धहेमकुमारसंवत्सरस्य प्रवर्तनं नितान्तं दुःशकमेव ।।
तर्हि कदाऽयं संवत्सरः प्रवर्तित इति परामश्यमाने वैक्रमीये १२१६तमवर्षे घटनेयं घटिता स्यादिति भासते । तथाहि- कुमारपालप्रबोधप्रबन्धे (सिंघीग्रन्थमालायां प्रकाशिते कुमारपालचरितसङ्ग्रहेऽन्तर्गते) विक्रमसंवत् १२१६वर्षे मृगशीर्षशुक्लद्वितीयादिने कुमारपालस्याऽहिंसाकुमार्याः सार्धं विवाहस्याऽद्भुतं रूपकं वणितमस्ति (पृ. ९३) । रूपकतो ज्ञायमानं तथ्यं त्वेतत् - १२१६वर्षपर्यन्तं कुमारपालेनाऽमारिप्रवर्तनस्य स्वकीये ध्येये सर्वोच्चं लक्ष्यं साधितमासीत् । इयं लक्ष्यसिद्धिरेवाऽहिंसायाः साकं विवाहः सम्भाव्यते । आज्ञावतिष्वष्टादशमण्डलेषु वर्षचतुर्दशकं यावत् हिंसाया वारणं कुमारपालेन विहितमित्यपि तत्र समुपलभ्यते (पृ. १११) । कुमारपालस्य स्वर्गारोहणं वैक्रमीय १२३०वर्षे जातमिति वैक्रमीय १२१६वर्षत एवेयं कालगणनाऽऽरभ्यते इति निश्चितम् । अमारिपालनादृते विधवानां धनस्य राज्येन ग्रहणस्य प्रतिबन्धः, अष्टादशसु देशेषु व्यसनमुक्तिः, प्रजाया अनृणीकरणं, हिंसाधारितमेव येषां जीवनं तेषां हिंसानिरोधेऽपि सुस्थित्यर्थं वर्षत्रयं यावद्राज्येन पोषणमित्यादीन्यनेकानि यशस्वीनि लोकोपकारीणि च कार्याणि तावत्पर्यन्तं तेन सम्पादितान्यासन्नित्यपि तत्तद्ग्रन्थेभ्यो ज्ञायते । अतो वैक्रमीय १२१६वर्षं यावत् कुमारपालेन स्वनिर्धारितलक्ष्याणां सिद्धिः सम्पादिता स्यात्, तत्स्मृत्यर्थं च संवत्सरः प्रवर्तितः स्यादिति कल्पना सर्वथा युक्ता भाति ।
उपरितनी कल्पना यद्यवितथा तद्यभिधानचिन्तामणिग्रन्थोऽपि यथा विद्वांसो मन्वते तथा विक्रमसंवत् १२०६तः १२०९स्य मध्यभागे न, अपितु १२१६वर्षतः पश्चान्निर्मितः स्यादिति मन्तव्यम् । त्रिषष्टिशलाकापुरुषचरित्रे प्रसङ्गतो हेमाचार्यैः स्वेन निर्मितानां ग्रन्थानां याऽऽवली प्रदर्शिता, तस्यामप्यभिधानचिन्तामणिग्रन्थस्य नाम बहुपृष्ठभागवर्तीत्यपि ज्ञेयम् ।
संवत्प्रवर्तनस्य वर्षो यः कोऽपि स्यात्, तात्पर्यं त्वेतद् यत् कुमारपालेनाऽपि स्वनाम्ना हेमचन्द्राचार्याणां नाम्नः संयोजने आग्रहः सेवितस्तथाकृत्वा गौरवमनुभूतं च । हेमाचार्यैस्तादृशां प्रतापिनामपि सम्राजां
२९

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153