Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ MANOHARiteshwaasante श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् ARRANASANARTeaserawadeis ગજરાતી:- ૧ખતે ઇશ્વાકુ વંશમાં જન્મેલો, મહાપરાક્રમી, તત્વોને જાણનારો, કલાઓનો ભંડાર, અને રૂપ વડે કામદેવને પણ મહાત કરનારો નળરાજ પણ તાં આવ્યો. 37 हिन्दी :- उस समय इश्वाकु वंश का, महापराक्रमी, तत्त्वों का ज्ञानी, कला-निधान नलराजा, जो सौंदर्य स्पर्धा कामदेव को भी परास्त कर सकता है, वह भी वहां आया॥३७॥ मराठी:- त्या वेळेलाइक्ष्वाकुवंशात जन्मलेला, महापराक्रमी, तत्त्वज्ञ आणि विविध कलागुणांचे भांडार असलेला व आपल्या सौंदर्याने कामदेवावर पण मात करणारा तो नलराजा पण तेथे आला. ||37|| English :- During the ancestry of the Ishvaku, a king named Nal was born who had attained the knowledge of all arts, and of all the hypothesis and was very valiant and intrepid, and whose beauty and handsomeness even defeated the beauty of Cupid, also arrived there for the swayamwar. "IEEEEEEEEEEEEEEEEEEEEE विदर्भपतिना सर्वे, ते कृतप्रतिपत्तयः॥ आवासाना वसन्तिस्म, कुण्डिनस्य चतुर्दिशम्॥३८॥ अन्यय:- विदर्भपतिना कृतप्रतिपत्तय:ते सर्वे कुण्डिनस्य चतुर्दिशम् आवासान् आवसन्ति स्म // 38 // . विवरणम् :-विवाणांपति: विदर्भपतिः तेन विवर्भपतिना। भीमरथेननृपेण कृताप्रतिपत्तिः सत्कारः येषां ते कृतप्रतिपत्तयः कृतसन्माना: कृतसत्काराः ते सर्वे राजानः कुण्डिनस्य नगरस्य चतसृणां विशां समाहारः चतुर्विशं रचितां आवासान् आवसन्ति स्म // 38 // 'सारलार्य :- भीमरपनपेन कृतसन्माना: ते सर्वे राजानः कुण्डिननगरस्य चतुर्दिशम् आवासान आवसन्ति स्म / / 38 // પર ગુજરાતી:-વિદેશિના ભીમરથ રાજાએ પધારેલા સર્વ રાજાઓનું સન્માન કર્યું, તે સર્વ રાજાઓ, નિપુરની ચારે દિશાઓમાં