Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 45
________________ ४० કારિકાવલી–મુક્તાવલી વિસ્ એની અપેક્ષાએ કલપ્ત અન‘ત પદાર્થોમાં માત્ર સ’બ‘ધત્વની કપુનામાં લાઘવ છે એ સમજી શકાય છે. આ રીતે તત્તઘટાભાવવભૂતલમિત્યાદિ જ્ઞાનકાલીન તત્ત ભૂતાદિ જ તત્તઘટાભાવાદિના સ્વરૂપ સંબંધ છે, જેનું વિશેષ સ્વરૂપ આગળ સ્પષ્ટ કરાશે. ॥ इति समवायनिरूपणम् ॥ कारिकावली अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ १२ ॥ एवं त्रैविध्य मापन्नः संसर्गाभाव इष्यते । मुक्तावली अभाव' विभजते-अभावस्त्विति । अभावत्वं - द्रव्यादिषट्कान्योन्याभाववत्त्वम् । संसर्गेति । संसर्गाभावान्योन्याभावभेदादित्यर्थः । अन्योन्याभावस्यैकविधत्वात् तद्विभागाभावात् संसर्गाभाव' विभजते- प्रागभावइति । संसर्गाभावत्वमन्योन्याभावसिन्नाभावत्वम् । अन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । विनाश्यभावत्व प्रागभावत्वम् । जन्याभावत्वं ध्वंसत्वम् । नित्यसंसर्गाभावत्वमत्यन्ताभावत्वम् । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटकालस्य सम्बन्धाऽघटकत्वादत्यन्ताभावस्य नित्यत्वे ऽपि घटकाले न घटात्यन्ताभावबुद्धिः । तत्रोत्पादविनाशशाली चतुर्थोऽयमभाव इति केचित् । अत्र ध्वंसप्रागभावयोरधिकरणे नात्यन्ताभाव इति प्राचां मतम्, श्यामघटे रक्तो नास्ति, रक्तघटे श्यामो नातीति धीरच प्रागभाव ध्वंस चावगाहते न तु तदत्यन्ताभाव', तयो विरोधात् । नव्यास्तु तत्र विरोधे मानाभावात्, ध्वंसादिकालावच्छेदेनाऽप्यत्यन्ताभावो वर्त्तत इत्याहुः ||१२|| नन्वस्त्वभावानामधिकरणात्मकत्व, लाघवादिति चेन्न । अनन्ताधिकरणात्मकत्वकल्पनापेक्षया ऽतिरिक्तत्वकल्पनाया एव लधीयस्त्वात् । एवं चाधाराधेयभावोऽप्युपपद्यते, एवं च तत्तच्छब्द रसगन्धाद्यभावानां

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198