Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 178
________________ લૌકિક સન્નિક્ષ નિરૂપણ १७ तंत्र' चक्षुः स योगस्य रूपावच्छिन्नत्वाभावात् । एव' यत्र घटस्य पृष्ठा - वच्छेदेनाsssोकस योगश्चक्षुः स योगस्त्वमावच्छेदेन, तत्र घटप्रत्यक्षाभावादालोकस' योगावच्छिन्नत्वं चक्षुःसंयोगे विशेषणं देयम् । एवं द्रव्यस्पार्शनप्रत्यक्षे त्वक्संयोगः कारणम्, द्रव्यसमवेतस्पार्शनप्रत्यक्षं त्वक्संयुक्तसमवायः, द्रव्यसमवेतसमवेतस्पार्शनप्रत्यक्ष त्वक्स युक्त-समवेतसमवायः । अत्राऽपि महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शावच्छिन्नत्व च पूर्ववदेव बोध्यम् । एव गन्धप्रत्यक्षे घ्राणसंयुक्तसमवायः, गन्धसमवेतस्य प्राणजप्रत्यक्षे घ्राणसंयुक्तसमवेतसमवायः | रासनप्रत्यक्ष रसनास युक्तसमवायः, रससमवेतरासनप्रत्यक्ष रसनास युक्तसमवेतसमवायः कारणम् । शब्दप्रत्यक्षे श्रोत्रावच्छिन्न समवायः शब्दसमवेत श्रावणप्रत्यक्ष श्रोत्रावच्छिन्नसमवेत -- समवायः कारणम् । अत्र सर्व प्रत्यक्ष लौकिक बोध्यम् । वक्ष्यमाणम'लौकिकत्यक्ष मिन्द्रियस' योगादिक' विनाऽपि सम्भवति । एवमात्मप्रत्यक्षे मनःसयोगः, आत्मसमवेतमानसप्रत्यक्षे मनः स युक्तसमवायः, आत्मसमवेतसमवेतमानसप्रत्यक्षे मनः स युक्तसमवेतसमवायः कारणम् । भूसभां विषयेन्द्रियसम्बन्धो व्यापारः' सही' 'तमनन्यत्वे सति તજજન્યુજનકત્વ' સ્વરૂપ વ્યાપારત્વ શ્રવણેન્દ્રિય અને શબ્દના સમवायां सलवित छे. आरशु } ते [सभवाय ] नित्य छे. तेथी भूतस्थ 'व्यापार' पहना अर्थाने भावे छे. - व्यापारः - सन्निकर्षः ॥ દ્રષ્યવૃત્તિ લૌકિક વિષયતા સંબંધથી દ્રવ્યનું પ્રત્યક્ષ [ચાક્ષુષवाय-मानस ] हन्द्रिय संयोगथी [यक्षु-त्व-मनःसयोगथी] अन्य છે. દ્રવ્યસમવેત વૃત્તિ લૌકિક વિષયતા સંબધથી દ્રવ્યસમવેતનુ प्रत्यक्ष [श्रवेन्द्रिय अन्य प्रत्यक्षातिरिक्त प्रत्यक्ष ] इन्द्रियः [श्रवणुન્દ્રિયભિનેન્દ્રિય ] સ‘યુક્તસમવાયસન્નિ થી જન્ય છે. અને આવી જ રીતે દ્રવ્યસમવેત સમવેત વૃત્તિલૌકિક વિષયતા સબંધથી દ્રવ્યસમવેત સમવેત પ્રત્યક્ષ, ઇન્દ્રિયસ યુક્તસમવેત સમવાય સન્નિકÖથી જન્ય છે. આ રીતે ઉપર જણાવ્યા મુજબ દ્રવ્યપ્રત્યક્ષની •

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198