Book Title: Karikavali Muktavali Vivaran Part 01
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

Previous | Next

Page 177
________________ १७२ કારિકાવલી-મુક્તાવલી-વિવરણ arrrrrrriram कारिकावली विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः। द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ॥१९॥ द्रव्येषु समवेतानां तथा तत्समवायतः। तत्राऽपि समवेतानां शब्दस्य समवायतः ॥६॥ तवृत्तीनां समवेतसमवायेन तु ग्रहः। ... प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥६॥ विशेषणतया तदवभावानां ग्रहो भवेत् । यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥६२।। - मुक्तावली । विषयेन्द्रियसम्बन्ध इति । व्यापारः सन्निकर्षः । षडविधंसन्निकर्षमुद्दाहरणद्वारा प्रदर्शयति-द्रव्यग्रह इति । द्रव्यप्रत्यक्षमिन्द्रियसयोगजन्यम् । द्रव्यसमवेतप्रत्यक्षमिन्द्रियसंयुक्तसमवायजन्यम् । एवमग्रेऽपि । वस्तुतस्तु द्रव्यचाक्षुषं प्रति चक्षुःसयोगः कारणं, द्रव्यसमवेतचाक्षुष प्रति चक्षुःसयुक्तसमवायः कारण, द्रव्यसमवेतसमवेतचाक्षुप प्रति चक्षुःसंयुक्तसमवेतसमवायः कारणम् । एवमन्यत्राऽपि विशिष्यैव कार्यकारणभावः । परन्तु पृथिवीपरमाणुनीले नीलत्वं, पृथिवी‘परमाणा पृथिवीवश्च चक्षुपा कथं न गृह्यते ? तत्र परम्परयोद्भूतरूपसम्बन्धस्य महत्त्वसम्बन्धस्य च सत्त्वात् । तथाहि-नीलत्वजातिरेकैव घटनीले परमाणुनीले च वर्तते, तथा च महत्त्वसम्बन्धो घटनीलमादाय वर्तते, उद्भूतरूपसम्बन्धस्तूभयमादायैव वर्तते । एवं पृथिवीत्वेऽपि घटादिकमादाय महत्त्वसम्बन्धो बोध्यः । एव वायौ तीयस्पर्शादौ च सत्तायाश्चाक्षुपप्रत्यक्ष स्यात् तस्मादुद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचक्षुःसयुक्तसमवायस्य द्रव्यसमवेतचाक्षुषे, तादृशचक्षुःसयुक्तसमवेतसमवायस्य द्रव्यसमवेतसमवेतचाक्षुषे कारणत्व बोध्यम् । इत्थञ्च परमाणुनीलादौ न नीलत्वादिग्रहः, परमाणौ चक्षुः संयोगस्य महत्त्वावच्छिन्नत्वाभावात् । एवं वायवादी न सत्ता दिचाक्षुषं,

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198